Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighno vyāghāto vā yanna jāyeta tādṛśīmīhāṁ kurmmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ইত্থং সতি ৱযম্ অদ্যাৰভ্য পৰস্পৰং ন দূষযন্তঃ স্ৱভ্ৰাতু ৰ্ৱিঘ্নো ৱ্যাঘাতো ৱা যন্ন জাযেত তাদৃশীমীহাং কুৰ্ম্মহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ইত্থং সতি ৱযম্ অদ্যারভ্য পরস্পরং ন দূষযন্তঃ স্ৱভ্রাতু র্ৱিঘ্নো ৱ্যাঘাতো ৱা যন্ন জাযেত তাদৃশীমীহাং কুর্ম্মহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဣတ္ထံ သတိ ဝယမ် အဒျာရဘျ ပရသ္ပရံ န ဒူၐယန္တး သွဘြာတု ရွိဃ္နော ဝျာဃာတော ဝါ ယန္န ဇာယေတ တာဒၖၑီမီဟာံ ကုရ္မ္မဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:13
26 अन्तरसन्दर्भाः  

kintu sa vadanaṁ parāvartya pitaraṁ jagāda, he vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhase, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rocate|


vighnāt jagataḥ santāpo bhaviṣyati, vighno'vaśyaṁ janayiṣyate, kintu yena manujena vighno janiṣyate tasyaiva santāpo bhaviṣyati|


yathā yūyaṁ doṣīkṛtā na bhavatha, tatkṛte'nyaṁ doṣiṇaṁ mā kuruta|


kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?


eteṣāṁ kṣudraprāṇinām ekasyāpi vighnajananāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ bhadraṁ|


etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||


kintu tvaṁ nijaṁ bhrātaraṁ kuto dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhe sarvvairasmābhirupasthātavyaṁ;


tarhi yo janaḥ sādhāraṇaṁ dravyaṁ bhuṅkte sa viśeṣadravyabhoktāraṁ nāvajānīyāt tathā viśeṣadravyabhoktāpi sādhāraṇadravyabhoktāraṁ doṣiṇaṁ na kuryyāt, yasmād īśvarastam agṛhlāt|


he paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhoḥ samīpe tena padasthena padacyutena vā bhavitavyaṁ sa ca padastha eva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknoti|


he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|


yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|


yuṣmābhirevaitad vivicyatāṁ, anāvṛtayā yoṣitā prārthanaṁ kiṁ sudṛśyaṁ bhavet?


vayaṁ khrīṣṭasya premnā samākṛṣyāmahe yataḥ sarvveṣāṁ vinimayena yadyeko jano'mriyata tarhi te sarvve mṛtā ityāsmābhi rbudhyate|


asmākaṁ paricaryyā yanniṣkalaṅkā bhavet tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,


ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


tarhi manaḥsu viśeṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?


he bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karoti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karoti| tvaṁ yadi vyavasthāyā vicāraṁ karoṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|


svabhrātari yaḥ prīyate sa eva jyotiṣi varttate vighnajanakaṁ kimapi tasmin na vidyate|


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्