Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvveṣāṁ dṛṣṭito yat karmmottamaṁ tadeva kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পৰস্মাদ্ অপকাৰং প্ৰাপ্যাপি পৰং নাপকুৰুত| সৰ্ৱ্ৱেষাং দৃষ্টিতো যৎ কৰ্ম্মোত্তমং তদেৱ কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পরস্মাদ্ অপকারং প্রাপ্যাপি পরং নাপকুরুত| সর্ৱ্ৱেষাং দৃষ্টিতো যৎ কর্ম্মোত্তমং তদেৱ কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပရသ္မာဒ် အပကာရံ ပြာပျာပိ ပရံ နာပကုရုတ၊ သရွွေၐာံ ဒၖၐ္ဋိတော ယတ် ကရ္မ္မောတ္တမံ တဒေဝ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:17
22 अन्तरसन्दर्भाः  

tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|


kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|


he priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrodhāya sthānaṁ datta yato likhitamāste parameśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|


aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|


etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|


aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|


ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu|


aniṣṭasya pariśodhenāniṣṭaṁ nindāyā vā pariśodhena nindāṁ na kurvvanta āśiṣaṁ datta yato yūyam āśiradhikāriṇo bhavitumāhūtā iti jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्