Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 পৱিত্ৰাণাং দীনতাং দূৰীকুৰুধ্ৱম্ অতিথিসেৱাযাম্ অনুৰজ্যধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 পৱিত্রাণাং দীনতাং দূরীকুরুধ্ৱম্ অতিথিসেৱাযাম্ অনুরজ্যধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပဝိတြာဏာံ ဒီနတာံ ဒူရီကုရုဓွမ် အတိထိသေဝါယာမ် အနုရဇျဓွမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:13
30 अन्तरसन्दर्भाः  

yato bubhukṣitāya mahyaṁ bhojyam adatta, pipāsitāya peyamadatta, videśinaṁ māṁ svasthānamanayata,


kintu sa taṁ dṛṣṭvā bhīto'kathayat, he prabho kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtveśvarasya gocaramabhavat|


tanmūlyamānīya preritānāṁ caraṇeṣu taiḥ sthāpitaṁ; tataḥ pratyekaśaḥ prayojanānusāreṇa dattamabhavat|


tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|


he bhrātaraḥ, ahaṁ yuṣmān idam abhiyāce stiphānasya parijanā ākhāyādeśasya prathamajātaphalasvarūpāḥ, pavitralokānāṁ paricaryyāyai ca ta ātmano nyavedayan iti yuṣmābhi rjñāyate|


pavitralokānām upakārārthakasevāmadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ|


etayopakārasevayā pavitralokānām arthābhāvasya pratīkāro jāyata iti kevalaṁ nahi kintvīścarasya dhanyavādo'pi bāhulyenotpādyate|


ato yāvat samayastiṣṭhati tāvat sarvvān prati viśeṣato viśvāsaveśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


ato'dhyakṣeṇāninditenaikasyā yoṣito bhartrā parimitabhogena saṁyatamanasā sabhyenātithisevakena śikṣaṇe nipuṇena


sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|


kintvatithisevakena sallokānurāgiṇā vinītena nyāyyena dhārmmikeṇa jitendriyeṇa ca bhavitavyaṁ,


aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


aparañca paropakāro dānañca yuṣmābhi rna vismaryyatāṁ yatastādṛśaṁ balidānam īśvarāya rocate|


yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan|


yato yuṣmābhiḥ pavitralokānāṁ ya upakāro 'kāri kriyate ca teneśvarasya nāmne prakāśitaṁ prema śramañca vismarttum īśvaro'nyāyakārī na bhavati|


kātaroktiṁ vinā parasparam ātithyaṁ kṛruta|


sāṁsārikajīvikāprāpto yo janaḥ svabhrātaraṁ dīnaṁ dṛṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prema kathaṁ tiṣṭhet?


he priya, bhrātṛn prati viśeṣatastān videśino bhṛाtṛn prati tvayā yadyat kṛtaṁ tat sarvvaṁ viśvāsino yogyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्