Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 aparamapi vadāmi, isrāyelīyalokāḥ kim etāṁ kathāṁ na budhyante? prathamato mūsā idaṁ vākyaṁ provāca, ahamuttāpayiṣye tān agaṇyamānavairapi| klekṣyāmi jātim etāñca pronmattabhinnajātibhiḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरमपि वदामि, इस्रायेलीयलोकाः किम् एतां कथां न बुध्यन्ते? प्रथमतो मूसा इदं वाक्यं प्रोवाच, अहमुत्तापयिष्ये तान् अगण्यमानवैरपि। क्लेक्ष्यामि जातिम् एताञ्च प्रोन्मत्तभिन्नजातिभिः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰমপি ৱদামি, ইস্ৰাযেলীযলোকাঃ কিম্ এতাং কথাং ন বুধ্যন্তে? প্ৰথমতো মূসা ইদং ৱাক্যং প্ৰোৱাচ, অহমুত্তাপযিষ্যে তান্ অগণ্যমানৱৈৰপি| ক্লেক্ষ্যামি জাতিম্ এতাঞ্চ প্ৰোন্মত্তভিন্নজাতিভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরমপি ৱদামি, ইস্রাযেলীযলোকাঃ কিম্ এতাং কথাং ন বুধ্যন্তে? প্রথমতো মূসা ইদং ৱাক্যং প্রোৱাচ, অহমুত্তাপযিষ্যে তান্ অগণ্যমানৱৈরপি| ক্লেক্ষ্যামি জাতিম্ এতাঞ্চ প্রোন্মত্তভিন্নজাতিভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမပိ ဝဒါမိ, ဣသြာယေလီယလောကား ကိမ် ဧတာံ ကထာံ န ဗုဓျန္တေ? ပြထမတော မူသာ ဣဒံ ဝါကျံ ပြောဝါစ, အဟမုတ္တာပယိၐျေ တာန် အဂဏျမာနဝဲရပိ၊ က္လေက္ၐျာမိ ဇာတိမ် ဧတာဉ္စ ပြောန္မတ္တဘိန္နဇာတိဘိး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM na budhyantE? prathamatO mUsA idaM vAkyaM prOvAca, ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtim EtAnjca prOnmattabhinnajAtibhiH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:19
19 अन्तरसन्दर्भाः  

tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt teṣāṁ śabdo mahīṁ vyāpnod vākyañca nikhilaṁ jagat|


patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|


tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


varttamānakālīyamapi svayāthārthyaṁ tena prakāśyate, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|


mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|


ityanena mayā kiṁ kathyate? devatā vāstavikī devatāyai balidānaṁ vā vāstavikaṁ kiṁ bhavet?


bhojanapānārthaṁ yuṣmākaṁ kiṁ veśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkṛtya dīnā lokā avajñāyante? ityanena mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? etasmin yūyaṁ na praśaṁsanīyāḥ|


pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|


he bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājye raktamāṁsayoradhikāro bhavituṁ na śaknoti, akṣayatve ca kṣayasyādhikāro na bhaviṣyati|


he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,


yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|


pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्