Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kṛte nirūpitāste catvāro dūtā mānavānāṁ tṛtīyāṁśasya badhārthaṁ mocitāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततस्तद्दण्डस्य तद्दिनस्य तन्मासस्य तद्वत्सरस्य च कृते निरूपितास्ते चत्वारो दूता मानवानां तृतीयांशस्य बधार्थं मोचिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততস্তদ্দণ্ডস্য তদ্দিনস্য তন্মাসস্য তদ্ৱৎসৰস্য চ কৃতে নিৰূপিতাস্তে চৎৱাৰো দূতা মানৱানাং তৃতীযাংশস্য বধাৰ্থং মোচিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততস্তদ্দণ্ডস্য তদ্দিনস্য তন্মাসস্য তদ্ৱৎসরস্য চ কৃতে নিরূপিতাস্তে চৎৱারো দূতা মানৱানাং তৃতীযাংশস্য বধার্থং মোচিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတသ္တဒ္ဒဏ္ဍသျ တဒ္ဒိနသျ တန္မာသသျ တဒွတ္သရသျ စ ကၖတေ နိရူပိတာသ္တေ စတွာရော ဒူတာ မာနဝါနာံ တၖတီယာံၑသျ ဗဓာရ္ထံ မောစိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatastaddaNPasya taddinasya tanmAsasya tadvatsarasya ca kRtE nirUpitAstE catvArO dUtA mAnavAnAM tRtIyAMzasya badhArthaM mOcitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:15
9 अन्तरसन्दर्भाः  

aparaṁ tṛtīyadūtena tūryyāṁ vāditāyāṁ dīpa iva jvalantī ekā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcoparyyāvatīrṇā|


prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|


anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ


sāgare sthitānāṁ saprāṇānāṁ sṛṣṭavastūnāṁ tṛtīyāṁśo mṛtaḥ, arṇavayānānām api tṛtīyāṁśo naṣṭaḥ|


vṛścikānāmiva teṣāṁ lāṅgūlāni santi, teṣu lāṅgūleṣu kaṇṭakāni vidyante, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya te sāmarthyaprāptāḥ|


etaistribhi rdaṇḍairarthatasteṣāṁ mukhebhyo nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśo 'ghāni|


parantu teṣāṁ badhāya nahi kevalaṁ pañca māsān yāvat yātanādānāya tebhyaḥ sāmarthyamadāyi| vṛścikena daṣṭasya mānavasya yādṛśī yātanā jāyate tairapi tādṛśī yātanā pradīyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्