Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 aparaṁ tṛtīyamudrāyāṁ tana mocitāyāṁ tṛtīyasya prāṇina āgatya paśyeti vāk mayā śrutā, tataḥ kālavarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo haste tulā tiṣṭhati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं तृतीयमुद्रायां तन मोचितायां तृतीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता, ततः कालवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो हस्ते तुला तिष्ठति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং তৃতীযমুদ্ৰাযাং তন মোচিতাযাং তৃতীযস্য প্ৰাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্ৰুতা, ততঃ কালৱৰ্ণ একো ঽশ্ৱো মযা দৃষ্টঃ, তদাৰোহিণো হস্তে তুলা তিষ্ঠতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং তৃতীযমুদ্রাযাং তন মোচিতাযাং তৃতীযস্য প্রাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্রুতা, ততঃ কালৱর্ণ একো ঽশ্ৱো মযা দৃষ্টঃ, তদারোহিণো হস্তে তুলা তিষ্ঠতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ တၖတီယမုဒြာယာံ တန မောစိတာယာံ တၖတီယသျ ပြာဏိန အာဂတျ ပၑျေတိ ဝါက် မယာ ၑြုတာ, တတး ကာလဝရ္ဏ ဧကော 'ၑွော မယာ ဒၖၐ္ဋး, တဒါရောဟိဏော ဟသ္တေ တုလာ တိၐ္ဌတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM tRtIyamudrAyAM tana mOcitAyAM tRtIyasya prANina Agatya pazyEti vAk mayA zrutA, tataH kAlavarNa EkO 'zvO mayA dRSTaH, tadArOhiNO hastE tulA tiSThati

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:5
11 अन्तरसन्दर्भाः  

aparaṁ deśasya vipakṣo deśo rājyasya vipakṣo rājyaṁ bhaviṣyati, sthāne sthāne ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti,


kintu teṣāṁ prācīnānām eko jano māmavadat mā rodīḥ paśya yo yihūdāvaṁśīyaḥ siṁho dāyūdo mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mocanāya pramūtavān|


aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|


anantaraṁ mayi nirīkṣamāṇe meṣaśāvakena tāsāṁ saptamudrāṇām ekā mudrā muktā tatasteṣāṁ caturṇām ekasya prāṇina āgatya paśyetivācako meghagarjanatulyo ravo mayā śrutaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्