प्रकाशितवाक्य 5:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script10 asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale|| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari10 अस्मदीश्वरपक्षे ऽस्मान् नृपतीन् याजकानपि। कृतवांस्तेन राजत्वं करिष्यामो महीतले॥ अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 অস্মদীশ্ৱৰপক্ষে ঽস্মান্ নৃপতীন্ যাজকানপি| কৃতৱাংস্তেন ৰাজৎৱং কৰিষ্যামো মহীতলে|| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 অস্মদীশ্ৱরপক্ষে ঽস্মান্ নৃপতীন্ যাজকানপি| কৃতৱাংস্তেন রাজৎৱং করিষ্যামো মহীতলে|| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 အသ္မဒီၑွရပက္ၐေ 'သ္မာန် နၖပတီန် ယာဇကာနပိ၊ ကၖတဝါံသ္တေန ရာဇတွံ ကရိၐျာမော မဟီတလေ။ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 asmadIzvarapakSE 'smAn nRpatIn yAjakAnapi| kRtavAMstEna rAjatvaM kariSyAmO mahItalE|| अध्यायं द्रष्टव्यम् |
anantaraṁ mayā siṁhāsanāni dṛṣṭāni tatra ye janā upāviśan tebhyo vicārabhāro 'dīyata; anantaraṁ yīśoḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yeṣāṁ śiraśchedanaṁ kṛtaṁ paśostadīyapratimāyā vā pūjā yai rna kṛtā bhāle kare vā kalaṅko 'pi na dhṛtasteṣām ātmāno 'pi mayā dṛṣṭāḥ, te prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭena sārddhaṁ rājatvamakurvvan|