Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্যাহং দ্ৱাৰি তিষ্ঠন্ তদ্ আহন্মি যদি কশ্চিৎ মম ৰৱং শ্ৰুৎৱা দ্ৱাৰং মোচযতি তৰ্হ্যহং তস্য সন্নিধিং প্ৰৱিশ্য তেন সাৰ্দ্ধং ভোক্ষ্যে সো ঽপি মযা সাৰ্দ্ধং ভোক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্যাহং দ্ৱারি তিষ্ঠন্ তদ্ আহন্মি যদি কশ্চিৎ মম রৱং শ্রুৎৱা দ্ৱারং মোচযতি তর্হ্যহং তস্য সন্নিধিং প্রৱিশ্য তেন সার্দ্ধং ভোক্ষ্যে সো ঽপি মযা সার্দ্ধং ভোক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑျာဟံ ဒွါရိ တိၐ္ဌန် တဒ် အာဟန္မိ ယဒိ ကၑ္စိတ် မမ ရဝံ ၑြုတွာ ဒွါရံ မောစယတိ တရှျဟံ တသျ သန္နိဓိံ ပြဝိၑျ တေန သာရ္ဒ္ဓံ ဘောက္ၐျေ သော 'ပိ မယာ သာရ္ဒ္ဓံ ဘောက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:20
8 अन्तरसन्दर्भाः  

tadvad etā ghaṭanā dṛṣṭvā sa samayo dvāra upāsthād iti jānīta|


varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñje pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhokṣyase pāsyasi ca kathāmīdṛśīṁ kiṁ na vakṣyati?


dauvārikastasmai dvāraṁ mocayati meṣagaṇaśca tasya vākyaṁ śṛṇoti sa nijān meṣān svasvanāmnāhūya bahiḥ kṛtvā nayati|


he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|


sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्