Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tvaṁ yad dhanī bhavestadarthaṁ matto vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśeta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dṛṣṭiḥ prasannā bhavet tadarthaṁ cakṣurlepanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৎৱং যদ্ ধনী ভৱেস্তদৰ্থং মত্তো ৱহ্নৌ তাপিতং সুৱৰ্ণং ক্ৰীণীহি নগ্নৎৱাৎ তৱ লজ্জা যন্ন প্ৰকাশেত তদৰ্থং পৰিধানায মত্তঃ শুভ্ৰৱাসাংসি ক্ৰীণীহি যচ্চ তৱ দৃষ্টিঃ প্ৰসন্না ভৱেৎ তদৰ্থং চক্ষুৰ্লেপনাযাঞ্জনং মত্তঃ ক্ৰীণীহীতি মম মন্ত্ৰণা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৎৱং যদ্ ধনী ভৱেস্তদর্থং মত্তো ৱহ্নৌ তাপিতং সুৱর্ণং ক্রীণীহি নগ্নৎৱাৎ তৱ লজ্জা যন্ন প্রকাশেত তদর্থং পরিধানায মত্তঃ শুভ্রৱাসাংসি ক্রীণীহি যচ্চ তৱ দৃষ্টিঃ প্রসন্না ভৱেৎ তদর্থং চক্ষুর্লেপনাযাঞ্জনং মত্তঃ ক্রীণীহীতি মম মন্ত্রণা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တွံ ယဒ် ဓနီ ဘဝေသ္တဒရ္ထံ မတ္တော ဝဟ္နော် တာပိတံ သုဝရ္ဏံ ကြီဏီဟိ နဂ္နတွာတ် တဝ လဇ္ဇာ ယန္န ပြကာၑေတ တဒရ္ထံ ပရိဓာနာယ မတ္တး ၑုဘြဝါသာံသိ ကြီဏီဟိ ယစ္စ တဝ ဒၖၐ္ဋိး ပြသန္နာ ဘဝေတ် တဒရ္ထံ စက္ၐုရ္လေပနာယာဉ္ဇနံ မတ္တး ကြီဏီဟီတိ မမ မန္တြဏာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:18
34 अन्तरसन्दर्भाः  

aparañca kṣetramadhye nidhiṁ paśyan yo gopayati, tataḥ paraṁ sānando gatvā svīyasarvvasvaṁ vikrīya ttakṣetraṁ krīṇāti, sa iva svargarājyaṁ|


kintu sudhiyaḥ pratyavadan, datte yuṣmānasmāṁśca prati tailaṁ nyūnībhavet, tasmād vikretṛṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|


ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|


tathāpīdānīmapi vayaṁ tena na nagnāḥ kintu parihitavasanā manyāmahe|


yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|


yo'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanena dhanino sukalā dātāraśca bhavantu,


he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|


yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|


aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|


tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|


ahaṁ dhanī samṛddhaścāsmi mama kasyāpyabhāvo na bhavatīti tvaṁ vadasi kintu tvameva duḥkhārtto durgato daridro 'ndho nagnaścāsi tat tvayā nāvagamyate|


tasya siṁhāsane caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti teṣu siṁhāsaneṣu caturviṁśati prācīnalokā upaviṣṭāste śubhravāsaḥparihitāsteṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|


tataḥ paraṁ teṣāṁ prācīnānām eko jano māṁ sambhāṣya jagāda śubhraparicchadaparihitā ime ke? kuto vāgatāḥ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्