Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰং সাৰ্দ্দিস্থসমিতে ৰ্দূতং প্ৰতীদং লিখ, যো জন ঈশ্ৱৰস্য সপ্তাত্মনঃ সপ্ত তাৰাশ্চ ধাৰযতি স এৱ ভাষতে, তৱ ক্ৰিযা মম গোচৰাঃ, ৎৱং জীৱদাখ্যো ঽসি তথাপি মৃতো ঽসি তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরং সার্দ্দিস্থসমিতে র্দূতং প্রতীদং লিখ, যো জন ঈশ্ৱরস্য সপ্তাত্মনঃ সপ্ত তারাশ্চ ধারযতি স এৱ ভাষতে, তৱ ক্রিযা মম গোচরাঃ, ৎৱং জীৱদাখ্যো ঽসি তথাপি মৃতো ঽসি তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရံ သာရ္ဒ္ဒိသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ, ယော ဇန ဤၑွရသျ သပ္တာတ္မနး သပ္တ တာရာၑ္စ ဓာရယတိ သ ဧဝ ဘာၐတေ, တဝ ကြိယာ မမ ဂေါစရား, တွံ ဇီဝဒါချော 'သိ တထာပိ မၖတော 'သိ တဒပိ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO jana Izvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE, tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'si tadapi jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:1
30 अन्तरसन्दर्भाः  

yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|


kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam|


aparañca tasya pūrṇatāyā vayaṁ sarvve kramaśaḥ kramaśonugrahaṁ prāptāḥ|


nāhamenaṁ pratyabhijñātavān iti satyaṁ kintu yo jale majjayituṁ māṁ prairayat sa evemāṁ kathāmakathayat yasyoparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saeva pavitre ātmani majjayiṣyati|


ityuktvā sa teṣāmupari dīrghapraśvāsaṁ dattvā kathitavān pavitram ātmānaṁ gṛhlīta|


īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|


sa īśvarasya dakṣiṇakareṇonnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kṛtavān tasya phalaṁ prāpya yat paśyatha śṛṇutha ca tadavarṣat|


purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim


tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|


sa ca yuṣmān aparādhaiḥ śārīrikātvakchedena ca mṛtān dṛṣṭvā tena sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,


kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|


ataevātmahīno deho yathā mṛto'sti tathaiva karmmahīnaḥ pratyayo'pi mṛto'sti|


viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|


yuṣmākaṁ premabhojyeṣu te vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjate| te vāyubhiścālitā nistoyameghā hemantakālikā niṣphalā dvi rmṛtā unmūlitā vṛkṣāḥ,


tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|


tasya dakṣiṇahaste sapta tārā vidyante vaktrācca tīkṣṇo dvidhāraḥ khaṅgo nirgacchati mukhamaṇḍalañca svatejasā dedīpyamānasya sūryyasya sadṛśaṁ|


mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|


yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukheे tiṣṭhanti


tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|


tava kriyāḥ prema viśvāsaḥ paricaryyā sahiṣṇutā ca mama gocarāḥ, tava prathamakriyābhyaḥ śeṣakriyāḥ śreṣṭhāstadapi jānāmi|


tava kriyāḥ śramaḥ sahiṣṇutā ca mama gocarāḥ, tvaṁ duṣṭān soḍhuṁ na śaknoṣi ye ca preritā na santaḥ svān preritān vadanti tvaṁ tān parīkṣya mṛṣābhāṣiṇo vijñātavān,


tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|


tava kriyā mama gocarāḥ tvaṁ śīto nāsi tapto 'pi nāsīti jānāmi|


prabuddho bhava, avaśiṣṭaṁ yadyat mṛtakalpaṁ tadapi sabalīkuru yata īśvarasya sākṣāt tava karmmāṇi na siddhānīti pramāṇaṁ mayā prāptaṁ|


tava kriyā mama gocarāḥ paśya tava samīpe 'haṁ muktaṁ dvāraṁ sthāpitavān tat kenāpi roddhuṁ na śakyate yatastavālpaṁ balamāste tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmno 'svīkāraṁ na kṛtavāṁśca|


tasya siṁhāsanasya madhyāt taḍito ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntike ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|


aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya eko meṣaśāvako mayā dṛṣṭaḥ sa chedita iva tasya saptaśṛṅgāṇi saptalocanāni ca santi tāni kṛtsnāṁ pṛthivīṁ preṣitā īśvarasya saptātmānaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्