Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 aparaṁ kṣudrā mahāntaśca sarvve mṛtā mayā dṛṣṭāḥ, te siṁhāsanasyāntike 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ekaṁ pustakamapi vistīrṇaṁ| tatra grantheṣu yadyat likhitaṁ tasmāt mṛtānām ekaikasya svakriyānuyāyī vicāraḥ kṛtaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং ক্ষুদ্ৰা মহান্তশ্চ সৰ্ৱ্ৱে মৃতা মযা দৃষ্টাঃ, তে সিংহাসনস্যান্তিকে ঽতিষ্ঠন্ গ্ৰন্থাশ্চ ৱ্যস্তীৰ্য্যন্ত জীৱনপুস্তকাখ্যম্ অপৰম্ একং পুস্তকমপি ৱিস্তীৰ্ণং| তত্ৰ গ্ৰন্থেষু যদ্যৎ লিখিতং তস্মাৎ মৃতানাম্ একৈকস্য স্ৱক্ৰিযানুযাযী ৱিচাৰঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং ক্ষুদ্রা মহান্তশ্চ সর্ৱ্ৱে মৃতা মযা দৃষ্টাঃ, তে সিংহাসনস্যান্তিকে ঽতিষ্ঠন্ গ্রন্থাশ্চ ৱ্যস্তীর্য্যন্ত জীৱনপুস্তকাখ্যম্ অপরম্ একং পুস্তকমপি ৱিস্তীর্ণং| তত্র গ্রন্থেষু যদ্যৎ লিখিতং তস্মাৎ মৃতানাম্ একৈকস্য স্ৱক্রিযানুযাযী ৱিচারঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ က္ၐုဒြာ မဟာန္တၑ္စ သရွွေ မၖတာ မယာ ဒၖၐ္ဋား, တေ သိံဟာသနသျာန္တိကေ 'တိၐ္ဌန် ဂြန္ထာၑ္စ ဝျသ္တီရျျန္တ ဇီဝနပုသ္တကာချမ် အပရမ် ဧကံ ပုသ္တကမပိ ဝိသ္တီရ္ဏံ၊ တတြ ဂြန္ထေၐု ယဒျတ် လိခိတံ တသ္မာတ် မၖတာနာမ် ဧကဲကသျ သွကြိယာနုယာယီ ဝိစာရး ကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:12
34 अन्तरसन्दर्भाः  

tasmādahaṁ yuṣmān vadāmi, vicāradine yuṣmākaṁ daśātaḥ sorasīdono rdaśā sahyatarā bhaviṣyati|


manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|


dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;


kintu sa ekaikamanujāya tatkarmmānusāreṇa pratiphalaṁ dāsyati;


ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|


yasmāt śarīrāvasthāyām ekaikena kṛtānāṁ karmmaṇāṁ śubhāśubhaphalaprāptaye sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|


he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|


vijātīyeṣu kupyatsu prādurbhūtā tava krudhā| mṛtānāmapi kālo 'sau vicāro bhavitā yadā| bhṛtyāśca tava yāvanto bhaviṣyadvādisādhavaḥ|ye ca kṣudrā mahānto vā nāmataste hi bibhyati| yadā sarvvebhya etebhyo vetanaṁ vitariṣyate| gantavyaśca yadā nāśo vasudhāyā vināśakaiḥ||


tato jagataḥ sṛṣṭikālāt cheditasya meṣavatsasya jīvanapustake yāvatāṁ nāmāni likhitāni na vidyante te pṛthivīnivāsinaḥ sarvve taṁ paśuṁ praṇaṁsyanti|


tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante|


anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


tataḥ śuklam ekaṁ mahāsiṁhāsanaṁ mayā dṛṣṭaṁ tadupaviṣṭo 'pi dṛṣṭastasya vadanāntikād bhūnabhomaṇḍale palāyetāṁ punastābhyāṁ sthānaṁ na labdhaṁ|


tadānīṁ samudreṇa svāntarasthā mṛtajanāḥ samarpitāḥ, mṛtyuparalokābhyāmapi svāntarasthā mṛtajanāḥ sarmipatāḥ, teṣāñcaikaikasya svakriyānuyāyī vicāraḥ kṛtaḥ|


yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata|


parantvapavitraṁ ghṛṇyakṛd anṛtakṛd vā kimapi tanmadhyaṁ na pravekṣyati meṣaśāvakasya jīvanapustake yeṣāṁ nāmāni likhitāni kevalaṁ ta eva pravekṣyanti|


paśyāhaṁ tūrṇam āgacchāmi, ekaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|


yo jano jayati sa śubhraparicchadaṁ paridhāpayiṣyante, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्