Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 parān prati tayā yadvad vyavahṛtaṁ tadvat tāṁ prati vyavaharata, tasyāḥ karmmaṇāṁ dviguṇaphalāni tasyai datta, yasmin kaṁse sā parān madyam apāyayat tameva tasyāḥ pānārthaṁ dviguṇamadyena pūrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 परान् प्रति तया यद्वद् व्यवहृतं तद्वत् तां प्रति व्यवहरत, तस्याः कर्म्मणां द्विगुणफलानि तस्यै दत्त, यस्मिन् कंसे सा परान् मद्यम् अपाययत् तमेव तस्याः पानार्थं द्विगुणमद्येन पूरयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 পৰান্ প্ৰতি তযা যদ্ৱদ্ ৱ্যৱহৃতং তদ্ৱৎ তাং প্ৰতি ৱ্যৱহৰত, তস্যাঃ কৰ্ম্মণাং দ্ৱিগুণফলানি তস্যৈ দত্ত, যস্মিন্ কংসে সা পৰান্ মদ্যম্ অপাযযৎ তমেৱ তস্যাঃ পানাৰ্থং দ্ৱিগুণমদ্যেন পূৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 পরান্ প্রতি তযা যদ্ৱদ্ ৱ্যৱহৃতং তদ্ৱৎ তাং প্রতি ৱ্যৱহরত, তস্যাঃ কর্ম্মণাং দ্ৱিগুণফলানি তস্যৈ দত্ত, যস্মিন্ কংসে সা পরান্ মদ্যম্ অপাযযৎ তমেৱ তস্যাঃ পানার্থং দ্ৱিগুণমদ্যেন পূরযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ပရာန် ပြတိ တယာ ယဒွဒ် ဝျဝဟၖတံ တဒွတ် တာံ ပြတိ ဝျဝဟရတ, တသျား ကရ္မ္မဏာံ ဒွိဂုဏဖလာနိ တသျဲ ဒတ္တ, ယသ္မိန် ကံသေ သာ ပရာန် မဒျမ် အပါယယတ် တမေဝ တသျား ပါနာရ္ထံ ဒွိဂုဏမဒျေန ပူရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 parAn prati tayA yadvad vyavahRtaM tadvat tAM prati vyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta, yasmin kaMsE sA parAn madyam apAyayat tamEva tasyAH pAnArthaM dviguNamadyEna pUrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:6
21 अन्तरसन्दर्भाः  

kāṁsyakāraḥ sikandaro mama bahvaniṣṭaṁ kṛtavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|


yo jano 'parān vandīkṛtya nayati sa svayaṁ vandībhūya sthānāntaraṁ gamiṣyati, yaśca khaṅgena hanti sa svayaṁ khaṅgena ghāniṣyate| atra pavitralokānāṁ sahiṣṇutayā viśvāsena ca prakāśitavyaṁ|


so 'pīśvarasya krodhapātre sthitam amiśritaṁ madat arthata īśvarasya krodhamadaṁ pāsyati pavitradūtānāṁ meṣaśāvakasya ca sākṣād vahnigandhakayo ryātanāṁ lapsyate ca|


tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|


yasyā vyabhicāramadena ca pṛthivīnivāsino mattā abhavan tasyā bahutoyeṣūpaviṣṭāyā mahāveśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|


sā nārī kṛṣṇalohitavarṇaṁ sindūravarṇañca paricchadaṁ dhārayati svarṇamaṇimuktābhiśca vibhūṣitāsti tasyāḥ kare ghṛṇārhadravyaiḥ svavyabhicārajātamalaiśca paripūrṇa ekaḥ suvarṇamayaḥ kaṁso vidyate|


he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्