Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 tataḥ sa dūto mām avadat kutastavāścaryyajñānaṁ jāyate? asyā yoṣitastadvāhanasya saptaśirobhi rdaśaśṛṅgaiśca yuktasya paśośca nigūḍhabhāvam ahaṁ tvāṁ jñāpayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततः स दूतो माम् अवदत् कुतस्तवाश्चर्य्यज्ञानं जायते? अस्या योषितस्तद्वाहनस्य सप्तशिरोभि र्दशशृङ्गैश्च युक्तस्य पशोश्च निगूढभावम् अहं त्वां ज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততঃ স দূতো মাম্ অৱদৎ কুতস্তৱাশ্চৰ্য্যজ্ঞানং জাযতে? অস্যা যোষিতস্তদ্ৱাহনস্য সপ্তশিৰোভি ৰ্দশশৃঙ্গৈশ্চ যুক্তস্য পশোশ্চ নিগূঢভাৱম্ অহং ৎৱাং জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততঃ স দূতো মাম্ অৱদৎ কুতস্তৱাশ্চর্য্যজ্ঞানং জাযতে? অস্যা যোষিতস্তদ্ৱাহনস্য সপ্তশিরোভি র্দশশৃঙ্গৈশ্চ যুক্তস্য পশোশ্চ নিগূঢভাৱম্ অহং ৎৱাং জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတး သ ဒူတော မာမ် အဝဒတ် ကုတသ္တဝါၑ္စရျျဇ္ဉာနံ ဇာယတေ? အသျာ ယောၐိတသ္တဒွါဟနသျ သပ္တၑိရောဘိ ရ္ဒၑၑၖင်္ဂဲၑ္စ ယုက္တသျ ပၑောၑ္စ နိဂူဎဘာဝမ် အဟံ တွာံ ဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE? asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasya pazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:7
6 अन्तरसन्दर्भाः  

vidharmmasya nigūḍho guṇa idānīmapi phalati kintu yastaṁ nivārayati so'dyāpi dūrīkṛto nābhavat|


mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|


tataḥ svarge 'param ekaṁ citraṁ dṛṣṭaṁ mahānāga eka upātiṣṭhat sa lohitavarṇastasya sapta śirāṁsi sapta śṛṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|


tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante|


tadanantaraṁ svargād avarohan apara eko dūto mayā dṛṣṭaḥ sa mahāparākramaviśiṣṭastasya tejasā ca pṛthivī dīptā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्