Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 yasyā vyabhicāramadena ca pṛthivīnivāsino mattā abhavan tasyā bahutoyeṣūpaviṣṭāyā mahāveśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যস্যা ৱ্যভিচাৰমদেন চ পৃথিৱীনিৱাসিনো মত্তা অভৱন্ তস্যা বহুতোযেষূপৱিষ্টাযা মহাৱেশ্যাযা দণ্ডম্ অহং ৎৱাং দৰ্শযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যস্যা ৱ্যভিচারমদেন চ পৃথিৱীনিৱাসিনো মত্তা অভৱন্ তস্যা বহুতোযেষূপৱিষ্টাযা মহাৱেশ্যাযা দণ্ডম্ অহং ৎৱাং দর্শযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယသျာ ဝျဘိစာရမဒေန စ ပၖထိဝီနိဝါသိနော မတ္တာ အဘဝန် တသျာ ဗဟုတောယေၐူပဝိၐ္ဋာယာ မဟာဝေၑျာယာ ဒဏ္ဍမ် အဟံ တွာံ ဒရ္ၑယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:2
14 अन्तरसन्दर्भाः  

lokāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yatheṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|


tatpaścād dvitīya eko dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krodhamadam apāyayat|


ta ekamantraṇā bhaviṣyanti svakīyaśaktiprabhāvau paśave dāsyanti ca|


yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manogataṁ sādhayitum ekāṁ mantraṇāṁ kṛtvā tasmai paśave sveṣāṁ rājyaṁ dātuñca teṣāṁ manāṁsīśvareṇa pravarttitāni|


tasyā bhāle nigūḍhavākyamidaṁ pṛthivīsthaveśyānāṁ ghṛṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āste|


tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante|


dīpasyāpi prabhā tadvat puna rna drakṣyate tvayi| na kanyāvarayoḥ śabdaḥ punaḥ saṁśroṣyate tvayi| yasmānmukhyāḥ pṛthivyā ye vaṇijaste'bhavan tava| yasmācca jātayaḥ sarvvā mohitāstava māyayā|


yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kopamadirāṁ pītavantaḥ pṛthivyā rājānaśca tayā saha vyabhicāraṁ kṛtavantaḥ pṛthivyā vaṇijaśca tasyāḥ sukhabhogabāhulyād dhanāḍhyatāṁ gatavantaḥ|


vyabhicārastayā sārddhaṁ sukhabhogaśca yaiḥ kṛtaḥ, te sarvva eva rājānastaddāhadhūmadarśanāt, prarodiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|


paśyāhaṁ tāṁ śayyāyāṁ nikṣepsyāmi, ye tayā sārddhaṁ vyabhicāraṁ kurvvanti te yadi svakriyābhyo manāṁsi na parāvarttayanti tarhi tānapi mahākleśe nikṣepsyāmi


tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pṛthivīnivāsināṁ parīkṣārthaṁ kṛtsnaṁ jagad yenāgāmiparīkṣādinenākramiṣyate tasmād ahamapi tvāṁ rakṣiṣyāmi|


svabadhakuhakavyabhicāracauryyobhyo 'pi manāṁsi na parāvarttitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्