Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 gaganamaṇḍalācca manuṣyāṇām uparyyekaikadroṇaparimitaśilānāṁ mahāvṛṣṭirabhavat tacchilāvṛṣṭeḥ kleśāt manuṣyā īśvaram anindam yatastajjātaḥ kleśo 'tīva mahān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 গগনমণ্ডলাচ্চ মনুষ্যাণাম্ উপৰ্য্যেকৈকদ্ৰোণপৰিমিতশিলানাং মহাৱৃষ্টিৰভৱৎ তচ্ছিলাৱৃষ্টেঃ ক্লেশাৎ মনুষ্যা ঈশ্ৱৰম্ অনিন্দম্ যতস্তজ্জাতঃ ক্লেশো ঽতীৱ মহান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 গগনমণ্ডলাচ্চ মনুষ্যাণাম্ উপর্য্যেকৈকদ্রোণপরিমিতশিলানাং মহাৱৃষ্টিরভৱৎ তচ্ছিলাৱৃষ্টেঃ ক্লেশাৎ মনুষ্যা ঈশ্ৱরম্ অনিন্দম্ যতস্তজ্জাতঃ ক্লেশো ঽতীৱ মহান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဂဂနမဏ္ဍလာစ္စ မနုၐျာဏာမ် ဥပရျျေကဲကဒြောဏပရိမိတၑိလာနာံ မဟာဝၖၐ္ဋိရဘဝတ် တစ္ဆိလာဝၖၐ္ဋေး က္လေၑာတ် မနုၐျာ ဤၑွရမ် အနိန္ဒမ် ယတသ္တဇ္ဇာတး က္လေၑော 'တီဝ မဟာန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 gaganamaNPalAcca manuSyANAm uparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaH klEzO 'tIva mahAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:21
15 अन्तरसन्दर्भाः  

anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhye ca niyamamañjūṣā dṛśyābhavat, tena taḍito ravāḥ stanitāni bhūmikampo gurutaraśilāvṛṣṭiścaitāni samabhavan|


svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|


tena manuṣyā mahātāpena tāpitāsteṣāṁ daṇḍānām ādhipatyaviśiṣṭasyeśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|


prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्