Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparaṁ caturṇāṁ prāṇinām ekastebhyaḥ saptadūtebhyaḥ saptasuvarṇakaṁsān adadāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं चतुर्णां प्राणिनाम् एकस्तेभ्यः सप्तदूतेभ्यः सप्तसुवर्णकंसान् अददात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং চতুৰ্ণাং প্ৰাণিনাম্ একস্তেভ্যঃ সপ্তদূতেভ্যঃ সপ্তসুৱৰ্ণকংসান্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং চতুর্ণাং প্রাণিনাম্ একস্তেভ্যঃ সপ্তদূতেভ্যঃ সপ্তসুৱর্ণকংসান্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ စတုရ္ဏာံ ပြာဏိနာမ် ဧကသ္တေဘျး သပ္တဒူတေဘျး သပ္တသုဝရ္ဏကံသာန် အဒဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM caturNAM prANinAm EkastEbhyaH saptadUtEbhyaH saptasuvarNakaMsAn adadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:7
13 अन्तरसन्दर्भाः  

yato yuṣmanmadhye vayaṁ kīdṛśaṁ praveśaṁ prāptā yūyañca kathaṁ pratimā vihāyeśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sevituṁ


aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ|


aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ|


so 'pīśvarasya krodhapātre sthitam amiśritaṁ madat arthata īśvarasya krodhamadaṁ pāsyati pavitradūtānāṁ meṣaśāvakasya ca sākṣād vahnigandhakayo ryātanāṁ lapsyate ca|


tataḥ param ahaṁ svarge 'param ekam adbhutaṁ mahācihnaṁ dṛṣṭavān arthato yai rdaṇḍairīśvarasya kopaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dṛṣṭāḥ|


tataḥ prathamo dūto gatvā svakaṁse yadyad avidyata tat pṛthivyām asrāvayat tasmāt paśoḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīreṣu vyathājanakā duṣṭavraṇā abhavan|


tadanantaraṁ teṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām eka āgatya māṁ sambhāṣyāvadat, atrāgaccha, medinyā narapatayo yayā veśyayā sārddhaṁ vyabhicārakarmma kṛtavantaḥ,


anantaraṁ śeṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yeṣāṁ saptadūtānāṁ kareṣvāsan teṣāmeka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthato meṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


te caturviṁśatiprācīnā api tasya siṁhāsanopaviṣṭasyāntike praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntike nikṣipya vadanti,


patre gṛhīte catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya meṣaśāvakasyāntike praṇipatanti teṣām ekaikasya karayo rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralokānāṁ prārthanāsvarūpāṇi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्