Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 tataḥ param ahaṁ svarge 'param ekam adbhutaṁ mahācihnaṁ dṛṣṭavān arthato yai rdaṇḍairīśvarasya kopaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dṛṣṭāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰম্ অহং স্ৱৰ্গে ঽপৰম্ একম্ অদ্ভুতং মহাচিহ্নং দৃষ্টৱান্ অৰ্থতো যৈ ৰ্দণ্ডৈৰীশ্ৱৰস্য কোপঃ সমাপ্তিং গমিষ্যতি তান্ দণ্ডান্ ধাৰযন্তঃ সপ্ত দূতা মযা দৃষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরম্ অহং স্ৱর্গে ঽপরম্ একম্ অদ্ভুতং মহাচিহ্নং দৃষ্টৱান্ অর্থতো যৈ র্দণ্ডৈরীশ্ৱরস্য কোপঃ সমাপ্তিং গমিষ্যতি তান্ দণ্ডান্ ধারযন্তঃ সপ্ত দূতা মযা দৃষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရမ် အဟံ သွရ္ဂေ 'ပရမ် ဧကမ် အဒ္ဘုတံ မဟာစိဟ္နံ ဒၖၐ္ဋဝါန် အရ္ထတော ယဲ ရ္ဒဏ္ဍဲရီၑွရသျ ကောပး သမာပ္တိံ ဂမိၐျတိ တာန် ဒဏ္ဍာန် ဓာရယန္တး သပ္တ ဒူတာ မယာ ဒၖၐ္ဋား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:1
21 अन्तरसन्दर्भाः  

sa siṁhagarjanavad uccaiḥsvareṇa nyanadat nināde kṛte sapta stanitāni svakīyān svanān prākāśayan|


dvitīyaḥ santāpo gataḥ paśya tṛtīyaḥ santāpastūrṇam āgacchati|


so 'pīśvarasya krodhapātre sthitam amiśritaṁ madat arthata īśvarasya krodhamadaṁ pāsyati pavitradūtānāṁ meṣaśāvakasya ca sākṣād vahnigandhakayo ryātanāṁ lapsyate ca|


tataḥ sa dūtaḥ pṛthivyāṁ svadātraṁ prasāryya pṛthivyā drākṣāphalacchedanam akarot tatphalāni ceśvarasya krodhasvarūpasya mahākuṇḍasya madhyaṁ nirakṣipat|


tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa eṣa mahāravo mayāśrāvi, yūyaṁ gatvā tebhyaḥ saptakaṁsebhya īśvarasya krodhaṁ pṛthivyāṁ srāvayata|


tadanantaraṁ teṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām eka āgatya māṁ sambhāṣyāvadat, atrāgaccha, medinyā narapatayo yayā veśyayā sārddhaṁ vyabhicārakarmma kṛtavantaḥ,


tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|


anantaraṁ śeṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yeṣāṁ saptadūtānāṁ kareṣvāsan teṣāmeka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthato meṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


tadā nirīkṣamāṇena mayākāśamadhyenābhipatata ekasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyo vāditavyāsteṣām avaśiṣṭatūrīdhvanitaḥ pṛthivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|


aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|


tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|


aparam avaśiṣṭā ye mānavā tai rdaṇḍai rna hatāste yathā dṛṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्