Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 mayi nirīkṣamāṇe tasya śirasām ekam antakāghātena cheditamivādṛśyata, kintu tasyāntakakṣatasya pratīkāro 'kriyata tataḥ kṛtsno naralokastaṁ paśumadhi camatkāraṁ gataḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 मयि निरीक्षमाणे तस्य शिरसाम् एकम् अन्तकाघातेन छेदितमिवादृश्यत, किन्तु तस्यान्तकक्षतस्य प्रतीकारो ऽक्रियत ततः कृत्स्नो नरलोकस्तं पशुमधि चमत्कारं गतः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 মযি নিৰীক্ষমাণে তস্য শিৰসাম্ একম্ অন্তকাঘাতেন ছেদিতমিৱাদৃশ্যত, কিন্তু তস্যান্তকক্ষতস্য প্ৰতীকাৰো ঽক্ৰিযত ততঃ কৃৎস্নো নৰলোকস্তং পশুমধি চমৎকাৰং গতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 মযি নিরীক্ষমাণে তস্য শিরসাম্ একম্ অন্তকাঘাতেন ছেদিতমিৱাদৃশ্যত, কিন্তু তস্যান্তকক্ষতস্য প্রতীকারো ঽক্রিযত ততঃ কৃৎস্নো নরলোকস্তং পশুমধি চমৎকারং গতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 မယိ နိရီက္ၐမာဏေ တသျ ၑိရသာမ် ဧကမ် အန္တကာဃာတေန ဆေဒိတမိဝါဒၖၑျတ, ကိန္တု တသျာန္တကက္ၐတသျ ပြတီကာရော 'ကြိယတ တတး ကၖတ္သ္နော နရလောကသ္တံ ပၑုမဓိ စမတ္ကာရံ ဂတး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 mayi nirIkSamANE tasya zirasAm Ekam antakAghAtEna chEditamivAdRzyata, kintu tasyAntakakSatasya pratIkArO 'kriyata tataH kRtsnO naralOkastaM pazumadhi camatkAraM gataH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:3
15 अन्तरसन्दर्भाः  

aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa|


tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāśceṣṭā vṛthā jātāḥ, iti kiṁ yūyaṁ na budhyadhve? paśyata sarvve lokāstasya paścādvarttinobhavan|


śeṣe sa śimonapi svayaṁ pratyait tato majjitaḥ san philipena kṛtām āścaryyakriyāṁ lakṣaṇañca vilokyāsambhavaṁ manyamānastena saha sthitavān|


sa prathamapaśorantike tasya sarvvaṁ parākramaṁ vyavaharati viśeṣato yasya prathamapaśorantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pṛthivīṁ tannivāsinaśca kārayati|


tasya paśoḥ sākṣād yeṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pṛthivīnivāsino bhrāmayati, viśeṣato yaḥ paśuḥ khaṅgena kṣatayukto bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pṛthivīnivāsina ādiśati|


teṣāṁ pañca patitā ekaśca varttamānaḥ śeṣaścādyāpyanupasthitaḥ sa yadopasthāsyati tadāpi tenālpakālaṁ sthātavyaṁ|


yaḥ paśurāsīt kintvidānīṁ na varttate sa evāṣṭamaḥ, sa saptānām eko 'sti vināśaṁ gamiṣyati ca|


ta ekamantraṇā bhaviṣyanti svakīyaśaktiprabhāvau paśave dāsyanti ca|


yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manogataṁ sādhayitum ekāṁ mantraṇāṁ kṛtvā tasmai paśave sveṣāṁ rājyaṁ dātuñca teṣāṁ manāṁsīśvareṇa pravarttitāni|


mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्