Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 atra jñānena prakāśitavyaṁ| yo buddhiviśiṣṭaḥ sa paśoḥ saṁkhyāṁ gaṇayatu yataḥ sā mānavasya saṁkhyā bhavati| sā ca saṁkhyā ṣaṭṣaṣṭyadhikaṣaṭśatāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अत्र ज्ञानेन प्रकाशितव्यं। यो बुद्धिविशिष्टः स पशोः संख्यां गणयतु यतः सा मानवस्य संख्या भवति। सा च संख्या षट्षष्ट्यधिकषट्शतानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অত্ৰ জ্ঞানেন প্ৰকাশিতৱ্যং| যো বুদ্ধিৱিশিষ্টঃ স পশোঃ সংখ্যাং গণযতু যতঃ সা মানৱস্য সংখ্যা ভৱতি| সা চ সংখ্যা ষট্ষষ্ট্যধিকষট্শতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অত্র জ্ঞানেন প্রকাশিতৱ্যং| যো বুদ্ধিৱিশিষ্টঃ স পশোঃ সংখ্যাং গণযতু যতঃ সা মানৱস্য সংখ্যা ভৱতি| সা চ সংখ্যা ষট্ষষ্ট্যধিকষট্শতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတြ ဇ္ဉာနေန ပြကာၑိတဝျံ၊ ယော ဗုဒ္ဓိဝိၑိၐ္ဋး သ ပၑေား သံချာံ ဂဏယတု ယတး သာ မာနဝသျ သံချာ ဘဝတိ၊ သာ စ သံချာ ၐဋ္ၐၐ္ဋျဓိကၐဋ္ၑတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atra jnjAnEna prakAzitavyaM| yO buddhiviziSTaH sa pazOH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA ca saMkhyA SaTSaSTyadhikaSaTzatAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:18
10 अन्तरसन्दर्भाः  

dāniyelbhaviṣyadvādinā proktaṁ sarvvanāśi jugupsitañca vastu yadā tvayogyasthāne vidyamānaṁ drakṣatha (yo janaḥ paṭhati sa budhyatāṁ) tadā ye yihūdīyadeśe tiṣṭhanti te mahīdhraṁ prati palāyantāṁ;


asmākam anyāyena yadīśvarasya nyāyaḥ prakāśate tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?


etasya bhaviṣyadvaktṛgranthasya vākyānāṁ pāṭhakaḥ śrotāraśca tanmadhye likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|


vahnimiśritasya kācamayasya jalāśayasyākṛtirapi dṛṣṭā ye ca paśostatpratimāyāstannāmno 'ṅkasya ca prabhūtavantaste tasya kācamayajalāśayasya tīre tiṣṭhanta īśvarīyavīṇā dhārayanti,


atra jñānayuktayā buddhyā prakāśitavyaṁ| tāni saptaśirāṁsi tasyā yoṣita upaveśanasthānasvarūpāḥ saptagirayaḥ sapta rājānaśca santi|


aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthato dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्