Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 kiñca sa nāgastāṁ yoṣitaṁ srotasā plāvayituṁ svamukhāt nadīvat toyāni tasyāḥ paścāt prākṣipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किञ्च स नागस्तां योषितं स्रोतसा प्लावयितुं स्वमुखात् नदीवत् तोयानि तस्याः पश्चात् प्राक्षिपत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিঞ্চ স নাগস্তাং যোষিতং স্ৰোতসা প্লাৱযিতুং স্ৱমুখাৎ নদীৱৎ তোযানি তস্যাঃ পশ্চাৎ প্ৰাক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিঞ্চ স নাগস্তাং যোষিতং স্রোতসা প্লাৱযিতুং স্ৱমুখাৎ নদীৱৎ তোযানি তস্যাঃ পশ্চাৎ প্রাক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိဉ္စ သ နာဂသ္တာံ ယောၐိတံ သြောတသာ ပ္လာဝယိတုံ သွမုခါတ် နဒီဝတ် တောယာနိ တသျား ပၑ္စာတ် ပြာက္ၐိပတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kinjca sa nAgastAM yOSitaM srOtasA plAvayituM svamukhAt nadIvat tOyAni tasyAH pazcAt prAkSipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:15
12 अन्तरसन्दर्भाः  

kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|


kintu medinī yoṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


aparaṁ sa mām avadat sā veśyā yatropaviśati tāni toyāni lokā janatā jātayo nānābhāṣāvādinaśca santi|


aparaṁ nāgo 'rthataḥ yo vṛddhaḥ sarpo 'pavādakaḥ śayatānaścāsti tameva dhṛtvā varṣasahasraṁ yāvad baddhavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्