Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 सर्व्वे पवित्रलोका विशेषतः कैसरस्य परिजना युष्मान् नमस्कुर्व्वते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সৰ্ৱ্ৱে পৱিত্ৰলোকা ৱিশেষতঃ কৈসৰস্য পৰিজনা যুষ্মান্ নমস্কুৰ্ৱ্ৱতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সর্ৱ্ৱে পৱিত্রলোকা ৱিশেষতঃ কৈসরস্য পরিজনা যুষ্মান্ নমস্কুর্ৱ্ৱতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သရွွေ ပဝိတြလောကာ ဝိၑေၐတး ကဲသရသျ ပရိဇနာ ယုၐ္မာန် နမသ္ကုရွွတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sarvvE pavitralOkA vizESataH kaisarasya parijanA yuSmAn namaskurvvatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:22
9 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?


puna rmama mukhaṁ na drakṣyatha viśeṣata eṣā yā kathā tenākathi tatkāraṇāt śokaṁ vilāpañca kṛtvā kaṇṭhaṁ dhṛtvā cumbitavantaḥ| paścāt te taṁ potaṁ nītavantaḥ|


tasmād ananiyaḥ pratyavadat he prabho yirūśālami pavitralokān prati so'nekahiṁsāṁ kṛtavān;


yūyaṁ parasparaṁ pavitracumbanena namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇo yuṣmān namaskurute|


aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,


yuṣmākaṁ sarvvān nāyakān pavitralokāṁśca namaskuruta| aparam itāliyādeśīyānāṁ namaskāraṁ jñāsyatha|


yuṣmābhiḥ sahābhirucitā yā samiti rbābili vidyate sā mama putro mārkaśca yuṣmān namaskāraṁ vedayati|


acireṇa tvāṁ drakṣyāmīti mama pratyāśāste tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्