Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tātastheśvarasya mahimne ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তাতস্থেশ্ৱৰস্য মহিম্নে চ যীশুখ্ৰীষ্টঃ প্ৰভুৰিতি জিহ্ৱাভিঃ স্ৱীকৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তাতস্থেশ্ৱরস্য মহিম্নে চ যীশুখ্রীষ্টঃ প্রভুরিতি জিহ্ৱাভিঃ স্ৱীকর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တာတသ္ထေၑွရသျ မဟိမ္နေ စ ယီၑုခြီၐ္ဋး ပြဘုရိတိ ဇိဟွာဘိး သွီကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:11
30 अन्तरसन्दर्भाः  

yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye|


sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|


tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|


yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|


yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|


yathā putreṇa pitu rmahimā prakāśate tadarthaṁ mama nāma procya yat prārthayiṣyadhve tat saphalaṁ kariṣyāmi|


tato yīśuḥ pratyuditavān, yo jano mayi prīyate sa mamājñā api gṛhlāti, tena mama pitāpi tasmin preṣyate, āvāñca tannikaṭamāgatya tena saha nivatsyāvaḥ|


tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|


tadā thomā avadat, he mama prabho he madīśvara|


yaḥ putraṁ sat karoti sa tasya prerakamapi sat karoti|


yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan


sarvveṣāṁ prabhu ryo yīśukhrīṣṭastena īśvara isrāyelvaṁśānāṁ nikaṭe susaṁvādaṁ preṣya sammelanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|


ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|


yādṛśaṁ likhitam āste, pareśaḥ śapathaṁ kurvvan vākyametat purāvadat| sarvvo janaḥ samīpe me jānupātaṁ kariṣyati| jihvaikaikā tatheśasya nighnatvaṁ svīkariṣyati|


yato jīvanto mṛtāścetyubhayeṣāṁ lokānāṁ prabhutvaprāptyarthaṁ khrīṣṭo mṛta utthitaḥ punarjīvitaśca|


tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayeyustadarthaṁ yīśuḥ khrīṣṭastvakchedaniyamasya nighno'bhavad ityahaṁ vadāmi| yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||


iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|


ādyaḥ puruṣe mṛda utpannatvāt mṛṇmayo dvitīyaśca puruṣaḥ svargād āgataḥ prabhuḥ|


tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvveṣāṁ yadarthañcāsmākaṁ sṛṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭo yena sarvvavastūnāṁ yenāsmākamapi sṛṣṭiḥ kṛtā|


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|


īśvarīyo ya ātmā sa yuṣmābhiranena paricīyatāṁ, yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā svīkriyate sa īśvarīyaḥ|


yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|


yo jano jayati sa śubhraparicchadaṁ paridhāpayiṣyante, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्