Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:36 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

36 anyañca manujān vyākulān arakṣakameṣāniva ca tyaktān nirīkṣya teṣu kāruṇikaḥ san śiṣyān avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অন্যঞ্চ মনুজান্ ৱ্যাকুলান্ অৰক্ষকমেষানিৱ চ ত্যক্তান্ নিৰীক্ষ্য তেষু কাৰুণিকঃ সন্ শিষ্যান্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অন্যঞ্চ মনুজান্ ৱ্যাকুলান্ অরক্ষকমেষানিৱ চ ত্যক্তান্ নিরীক্ষ্য তেষু কারুণিকঃ সন্ শিষ্যান্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အနျဉ္စ မနုဇာန် ဝျာကုလာန် အရက္ၐကမေၐာနိဝ စ တျက္တာန် နိရီက္ၐျ တေၐု ကာရုဏိကး သန် ၑိၐျာန် အဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAn nirIkSya tESu kAruNikaH san ziSyAn avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:36
18 अन्तरसन्दर्भाः  

isrāyelgotrasya hāritā ye ye meṣāsteṣāmeva samīpaṁ yāta|


tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya teṣu kāruṇikaḥ man teṣāṁ pīḍitajanān nirāmayān cakāra|


tadā sa pratyavadat, isrāyelgotrasya hāritameṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ preṣitosmi|


tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, etajjananivaheṣu mama dayā jāyate, ete dinatrayaṁ mayā sākaṁ santi, eṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahametānakṛtāhārān na visrakṣyāmi, tathātve vartmamadhye klāmyeṣuḥ|


tadā yīśu rnāvo bahirgatya lokāraṇyānīṁ dṛṣṭvā teṣu karuṇāṁ kṛtavān yataste'rakṣakameṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|


lokanivahe mama kṛpā jāyate te dinatrayaṁ mayā sārddhaṁ santi teṣāṁ bhojyaṁ kimapi nāsti|


asmākaṁ yo mahāyājako 'sti so'smākaṁ duḥkhai rduḥkhito bhavitum aśakto nahi kintu pāpaṁ vinā sarvvaviṣaye vayamiva parīkṣitaḥ|


sa cājñānāṁ bhrāntānāñca lokānāṁ duḥkhena duḥkhī bhavituṁ śaknoti, yato hetoḥ sa svayamapi daurbbalyaveṣṭito bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्