Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা স তান্ উক্তৱান্, হে অল্পৱিশ্ৱাসিনো যূযং কুতো ৱিভীথ? ততঃ স উত্থায ৱাতং সাগৰঞ্চ তৰ্জযামাস, ততো নিৰ্ৱ্ৱাতমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা স তান্ উক্তৱান্, হে অল্পৱিশ্ৱাসিনো যূযং কুতো ৱিভীথ? ততঃ স উত্থায ৱাতং সাগরঞ্চ তর্জযামাস, ততো নির্ৱ্ৱাতমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ သ တာန် ဥက္တဝါန်, ဟေ အလ္ပဝိၑွာသိနော ယူယံ ကုတော ဝိဘီထ? တတး သ ဥတ္ထာယ ဝါတံ သာဂရဉ္စ တရ္ဇယာမာသ, တတော နိရွွာတမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:26
24 अन्तरसन्दर्भाः  

kintu yīśustadvijñāya tānavocat, he stokaviśvāsino yūyaṁ pūpānānayanamadhi kutaḥ parasparametad viviṁkya?


tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?


aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiṇau? kīdṛśo'yaṁ mānavaḥ|


tadā yīśustaṁ tarjayitvāvadat maunī bhava ito bahirbhava; tataḥ somedhyabhūtastaṁ madhyasthāne pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|


aparam aviśvāsād īśvarasya pratijñāvacane kamapi saṁśayaṁ na cakāra;


sa svakareṇa vistīrṇamekaṁ kṣūdragranthaṁ dhārayati, dakṣiṇacaraṇena samudre vāmacaraṇena ca sthale tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्