Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 tato yīśuruktavān mṛtā mṛtān śmaśāne nidadhatu, tvaṁ mama paścād āgaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততো যীশুৰুক্তৱান্ মৃতা মৃতান্ শ্মশানে নিদধতু, ৎৱং মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততো যীশুরুক্তৱান্ মৃতা মৃতান্ শ্মশানে নিদধতু, ৎৱং মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတော ယီၑုရုက္တဝါန် မၖတာ မၖတာန် ၑ္မၑာနေ နိဒဓတု, တွံ မမ ပၑ္စာဒ် အာဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatO yIzuruktavAn mRtA mRtAn zmazAnE nidadhatu, tvaM mama pazcAd Agaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:22
17 अन्तरसन्दर्भाः  

anantaram apara ekaḥ śiṣyastaṁ babhāṣe, he prabho, prathamato mama pitaraṁ śmaśāne nidhātuṁ gamanārthaṁ mām anumanyasva|


anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|


atha gacchan karasañcayagṛha upaviṣṭam ālphīyaputraṁ leviṁ dṛṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|


yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|


kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam|


tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ehi; tataḥ sa uvāca, he prabho pūrvvaṁ pitaraṁ śmaśāne sthāpayituṁ māmādiśatu|


tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|


pare'hani yīśau gālīlaṁ gantuṁ niścitacetasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvocat mama paścād āgaccha|


phalataḥ kīdṛśena maraṇena sa īśvarasya mahimānaṁ prakāśayiṣyati tad bodhayituṁ sa iti vākyaṁ proktavān| ityukte sati sa tamavocat mama paścād āgaccha|


sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|


purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim


tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|


etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"


sa ca yuṣmān aparādhaiḥ śārīrikātvakchedena ca mṛtān dṛṣṭvā tena sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,


kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्