Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 একঃ কুষ্ঠৱান্ আগত্য তং প্ৰণম্য বভাষে, হে প্ৰভো, যদি ভৱান্ সংমন্যতে, তৰ্হি মাং নিৰামযং কৰ্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 একঃ কুষ্ঠৱান্ আগত্য তং প্রণম্য বভাষে, হে প্রভো, যদি ভৱান্ সংমন্যতে, তর্হি মাং নিরামযং কর্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဧကး ကုၐ္ဌဝါန် အာဂတျ တံ ပြဏမျ ဗဘာၐေ, ဟေ ပြဘော, ယဒိ ဘဝါန် သံမနျတေ, တရှိ မာံ နိရာမယံ ကရ္တ္တုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:2
37 अन्तरसन्दर्भाः  

āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|


teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|


tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|


tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, he prabho māmupakuru|


tena sa dāsastasya pādayoḥ patan praṇamya kathitavān , he prabho bhavatā ghairyye kṛte mayā sarvvaṁ pariśodhiṣyate|


tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|


tadānīṁ sivadīyasya nārī svaputrāvādāya yīśoḥ samīpam etya praṇamya kañcanānugrahaṁ taṁ yayāce|


tato baithaniyāpure śimonākhyasya kuṣṭhino veśmani yīśau tiṣṭhati


tatra taṁ saṁvīkṣya praṇemuḥ, kintu kecit sandigdhavantaḥ|


yuṣmākaṁ kalyāṇaṁ bhūyāt, tatastā āgatya tatpādayoḥ patitvā praṇemuḥ|


yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|


yadā sa parvvatād avārohat tadā bahavo mānavāstatpaścād vavrajuḥ|


tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kṛtvā kathayāmāsuḥ, he prabho, vayaṁ mriyāmahe, bhavān asmākaṁ prāṇān rakṣatu|


aparaṁ tenaitatkathākathanakāle eko'dhipatistaṁ praṇamya babhāṣe, mama duhitā prāyeṇaitāvatkāle mṛtā, tasmād bhavānāgatya tasyā gātre hastamarpayatu, tena sā jīviṣyati|


aparañca ilīśāyabhaviṣyadvādividyamānatākāle isrāyeldeśe bahavaḥ kuṣṭhina āsan kintu surīyadeśīyaṁ nāmānkuṣṭhinaṁ vinā kopyanyaḥ pariṣkṛto nābhūt|


tadā he prabho viśvasimītyuktvā sa taṁ praṇāmat|


tadā pitaraḥ pratyavadat, he prabho īdṛśaṁ mā bhavatu, aham etat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|


pitare gṛha upasthite karṇīliyastaṁ sākṣātkṛtya caraṇayoḥ patitvā prāṇamat|


tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu so'dhomukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvaro vidyate iti satyaṁ kathāmetāṁ kathayiṣyati|


anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्