Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tasmād yūyam abhadrāḥ santo'pi yadi nijabālakebhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakebhyaḥ kimuttamāni vastūni na dāsyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাদ্ যূযম্ অভদ্ৰাঃ সন্তোঽপি যদি নিজবালকেভ্য উত্তমং দ্ৰৱ্যং দাতুং জানীথ, তৰ্হি যুষ্মাকং স্ৱৰ্গস্থঃ পিতা স্ৱীযযাচকেভ্যঃ কিমুত্তমানি ৱস্তূনি ন দাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাদ্ যূযম্ অভদ্রাঃ সন্তোঽপি যদি নিজবালকেভ্য উত্তমং দ্রৱ্যং দাতুং জানীথ, তর্হি যুষ্মাকং স্ৱর্গস্থঃ পিতা স্ৱীযযাচকেভ্যঃ কিমুত্তমানি ৱস্তূনি ন দাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာဒ် ယူယမ် အဘဒြား သန္တော'ပိ ယဒိ နိဇဗာလကေဘျ ဥတ္တမံ ဒြဝျံ ဒါတုံ ဇာနီထ, တရှိ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာ သွီယယာစကေဘျး ကိမုတ္တမာနိ ဝသ္တူနိ န ဒါသျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:11
35 अन्तरसन्दर्भाः  

ryūyaṁ sarvve mitho bhrātaraśca| punaḥ pṛthivyāṁ kamapi piteti mā sambudhyadhvaṁ, yato yuṣmākamekaḥ svargasthaeva pitā|


mīne yācite ca tasmai bhujagaṁ vitarati, etādṛśaḥ pitā yuṣmākaṁ madhye ka āste?


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati|


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


anyalokebhyo vayaṁ kiṁ śreṣṭhāḥ? kadācana nahi yato yihūdino 'nyadeśinaśca sarvvaeva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|


ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?


kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahe, etena pitāsmabhyaṁ kīdṛk mahāprema pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्