Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 tarhi tvāmahaṁ taththaṁ bravīmi, śeṣakapardake'pi na pariśodhite tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৰ্হি ৎৱামহং তথ্থং ব্ৰৱীমি, শেষকপৰ্দকেঽপি ন পৰিশোধিতে তস্মাৎ স্থানাৎ কদাপি বহিৰাগন্তুং ন শক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তর্হি ৎৱামহং তথ্থং ব্রৱীমি, শেষকপর্দকেঽপি ন পরিশোধিতে তস্মাৎ স্থানাৎ কদাপি বহিরাগন্তুং ন শক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တရှိ တွာမဟံ တထ္ထံ ဗြဝီမိ, ၑေၐကပရ္ဒကေ'ပိ န ပရိၑောဓိတေ တသ္မာတ် သ္ထာနာတ် ကဒါပိ ဗဟိရာဂန္တုံ န ၑက္ၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tarhi tvAmahaM taththaM bravImi, zESakapardakE'pi na parizOdhitE tasmAt sthAnAt kadApi bahirAgantuM na zakSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:26
10 अन्तरसन्दर्भाः  

dvau caṭakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati|


iti kathayitvā tasya prabhuḥ kruddhyan nijaprāpyaṁ yāvat sa na pariśodhitavān, tāvat prahārakānāṁ kareṣu taṁ samarpitavān|


paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata|


paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti|


paścād ekā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|


aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nocet sa tvāṁ dhṛtvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti


tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|


aparamapi yuṣmākam asmākañca sthānayo rmadhye mahadvicchedo'sti tata etatsthānasya lokāstat sthānaṁ yātuṁ yadvā tatsthānasya lokā etat sthānamāyātuṁ na śaknuvanti|


te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante,


yo dayāṁ nācarati tasya vicāro nirddayena kāriṣyate, kintu dayā vicāram abhibhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्