Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 ahaṁ vyavasthāṁ bhaviṣyadvākyañca loptum āgatavān, itthaṁ mānubhavata, te dve loptuṁ nāgatavān, kintu saphale karttum āgatosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অহং ৱ্যৱস্থাং ভৱিষ্যদ্ৱাক্যঞ্চ লোপ্তুম্ আগতৱান্, ইত্থং মানুভৱত, তে দ্ৱে লোপ্তুং নাগতৱান্, কিন্তু সফলে কৰ্ত্তুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অহং ৱ্যৱস্থাং ভৱিষ্যদ্ৱাক্যঞ্চ লোপ্তুম্ আগতৱান্, ইত্থং মানুভৱত, তে দ্ৱে লোপ্তুং নাগতৱান্, কিন্তু সফলে কর্ত্তুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အဟံ ဝျဝသ္ထာံ ဘဝိၐျဒွါကျဉ္စ လောပ္တုမ် အာဂတဝါန်, ဣတ္ထံ မာနုဘဝတ, တေ ဒွေ လောပ္တုံ နာဂတဝါန်, ကိန္တု သဖလေ ကရ္တ္တုမ် အာဂတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn, itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalE karttum AgatOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:17
16 अन्तरसन्दर्भाः  

tadānīṁ yīśuḥ pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ so'nvamanyata|


yūṣmān pratītareṣāṁ yādṛśo vyavahāro yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādṛśāneva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|


varaṁ nabhasaḥ pṛthivyāśca lopo bhaviṣyati tathāpi vyavasthāyā ekabindorapi lopo na bhaviṣyati|


etādṛśalokāḥ pāṣāṇāghātena hantavyā iti vidhirmūsāvyavasthāgranthe likhitosti kintu bhavān kimādiśati?


mānuṣa eṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lokān kupravṛttiṁ grāhayatīti niveditavantaḥ|


proccaiḥ prāvocan, he isrāyellokāḥ sarvve sāhāyyaṁ kuruta| yo manuja eteṣāṁ lokānāṁ mūsāvyavasthāyā etasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa eṣaḥ; viśeṣataḥ sa bhinnadeśīyalokān mandiram ānīya pavitrasthānametad apavitramakarot|


tadanantaraṁ katipayajaneṣu mithyāsākṣiṣu samānīteṣu te'kathayan eṣa jana etatpuṇyasthānavyavasthayo rnindātaḥ kadāpi na nivarttate|


khrīṣṭa ekaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpo bhavati|


tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|


tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthe nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्