Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰম্ এষ মম প্ৰিযঃ পুত্ৰ এতস্মিন্নেৱ মম মহাসন্তোষ এতাদৃশী ৱ্যোমজা ৱাগ্ বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরম্ এষ মম প্রিযঃ পুত্র এতস্মিন্নেৱ মম মহাসন্তোষ এতাদৃশী ৱ্যোমজা ৱাগ্ বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရမ် ဧၐ မမ ပြိယး ပုတြ ဧတသ္မိန္နေဝ မမ မဟာသန္တောၐ ဧတာဒၖၑီ ဝျောမဇာ ဝါဂ် ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:17
18 अन्तरसन्दर्भाः  

kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|


etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|


tvaṁ mama priyaḥ putrastvayyeva mamamahāsantoṣa iyamākāśīyā vāṇī babhūva|


etarhi payodastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi niveśayateti nabhovāṇī tanmedyānniryayau|


tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|


tadā tasmāt payodād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra etasya kathāyāṁ mano nidhatta|


pitā putre snehaṁ karoti tasmāt svayaṁ yadyat karmma karoti tatsarvvaṁ putraṁ darśayati ; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyate tadartham itopi mahākarmma taṁ darśayiṣyati|


yaḥ pitā māṁ preritavān mopi madarthe pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dṛṣṭaṁ


tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,


yataḥ so'smān timirasya karttṛtvād uddhṛtya svakīyasya priyaputrasya rājye sthāpitavān|


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|


mānavānāṁ sākṣyaṁ yadyasmābhi rgṛhyate tarhīśvarasya sākṣyaṁ tasmādapi śreṣṭhaṁ yataḥ svaputramadhīśvareṇa dattaṁ sākṣyamidaṁ|


anantaraṁ bahutoyānāṁ rava iva gurutarastanitasya ca rava iva eko ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravo vīṇāvādakānāṁ vīṇāvādanasya sadṛśaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्