Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:40 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

40 he īśvaramandirabhañjaka dinatraye tannirmmātaḥ svaṁ rakṣa, cettvamīśvarasutastarhi kruśādavaroha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 হে ঈশ্ৱৰমন্দিৰভঞ্জক দিনত্ৰযে তন্নিৰ্ম্মাতঃ স্ৱং ৰক্ষ, চেত্ত্ৱমীশ্ৱৰসুতস্তৰ্হি ক্ৰুশাদৱৰোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 হে ঈশ্ৱরমন্দিরভঞ্জক দিনত্রযে তন্নির্ম্মাতঃ স্ৱং রক্ষ, চেত্ত্ৱমীশ্ৱরসুতস্তর্হি ক্রুশাদৱরোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ဟေ ဤၑွရမန္ဒိရဘဉ္ဇက ဒိနတြယေ တန္နိရ္မ္မာတး သွံ ရက္ၐ, စေတ္တွမီၑွရသုတသ္တရှိ ကြုၑာဒဝရောဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:40
13 अन्तरसन्दर्भाः  

etatkālasya duṣṭo vyabhicārī ca vaṁśo lakṣma gaveṣayati, kintu yūnaso bhaviṣyadvādino lakṣma vinānyat kimapi lakṣma tān na darśayiyyate| tadānīṁ sa tān vihāya pratasthe|


śeṣe dvau mṛṣāsākṣiṇāvāgatya jagadatuḥ, pumānayamakathayat, ahamīśvaramandiraṁ bhaṁktvā dinatrayamadhye tannirmmātuṁ śaknomi|


pradhānayājakādhyāpakaprācīnāśca tathā tiraskṛtya jagaduḥ,


so'nyajanānāvat, kintu svamavituṁ na śaknoti| yadīsrāyelo rājā bhavet, tarhīdānīmeva kruśādavarohatu, tena taṁ vayaṁ pratyeṣyāmaḥ|


yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|


tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|


tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||


tata ibrāhīm jagāda, te yadi mūsābhaviṣyadvādināñca vacanāni na manyante tarhi mṛtalokānāṁ kasmiṁścid utthitepi te tasya mantraṇāṁ na maṁsyante|


pṛthivīnivāsinaśca tayo rhetorānandiṣyanti sukhabhogaṁ kurvvantaḥ parasparaṁ dānāni preṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pṛthivīnivāsino yātanāṁ prāptāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्