Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং ৱিচাৰাসনোপৱেশনকালে পীলাতস্য পত্নী ভৃত্যং প্ৰহিত্য তস্মৈ কথযামাস, তং ধাৰ্ম্মিকমনুজং প্ৰতি ৎৱযা কিমপি ন কৰ্ত্তৱ্যং; যস্মাৎ তৎকৃতেঽদ্যাহং স্ৱপ্নে প্ৰভূতকষ্টমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং ৱিচারাসনোপৱেশনকালে পীলাতস্য পত্নী ভৃত্যং প্রহিত্য তস্মৈ কথযামাস, তং ধার্ম্মিকমনুজং প্রতি ৎৱযা কিমপি ন কর্ত্তৱ্যং; যস্মাৎ তৎকৃতেঽদ্যাহং স্ৱপ্নে প্রভূতকষ্টমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ဝိစာရာသနောပဝေၑနကာလေ ပီလာတသျ ပတ္နီ ဘၖတျံ ပြဟိတျ တသ္မဲ ကထယာမာသ, တံ ဓာရ္မ္မိကမနုဇံ ပြတိ တွယာ ကိမပိ န ကရ္တ္တဝျံ; ယသ္မာတ် တတ္ကၖတေ'ဒျာဟံ သွပ္နေ ပြဘူတကၐ္ဋမလဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:19
28 अन्तरसन्दर्भाः  

sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|


tadanantaraṁ heredi rājani mṛte parameśvarasya dūto misardeśe svapne darśanaṁ dattvā yūṣaphe kathitavān


kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rherodaḥ padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,


tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilokya lokānāṁ samakṣaṁ toyamādāya karau prakṣālyāvocat, etasya dhārmmikamanuṣyasya śoṇitapāte nirdoṣo'haṁ, yuṣmābhireva tad budhyatāṁ|


etannirāgonaraprāṇaparakarārpaṇāt kaluṣaṁ kṛtavānahaṁ| tadā ta uditavantaḥ, tenāsmākaṁ kiṁ? tvayā tad budhyatām|


yogyapātre āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanena kimapi nāparāddhaṁ|


tadaitā ghaṭanā dṛṣṭvā śatasenāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|


etāṁ kathāṁ śrutvā pīlāto yīśuṁ bahirānīya nistārotsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthāne 'rthāt ibrīyabhāṣayā yad gabbithā kathyate tasmin sthāne vicārāsana upāviśat|


paścāt sa yihūdīyapradeśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|


gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


tadā bhinnadeśīyāḥ sosthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhṛtvā vicārasthānasya sammukhe prāharan tathāpi gālliyā teṣu sarvvakarmmasu na mano nyadadhāt|


tataḥ paula uttaraṁ proktavān, yatra mama vicāro bhavituṁ yogyaḥ kaisarasya tatra vicārāsana eva samupasthitosmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthato vijānāti|


tatasteṣvatrāgateṣu parasmin divase'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānetum ājñāpayam|


daśadivasebhyo'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divase vicārāsana upadiśya paulam ānetum ājñāpayat|


sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt|


he priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyeta tadarthaṁ yuṣmān pratyetāni mayā likhyante| yadi tu kenāpi pāpaṁ kriyate tarhi pituḥ samīpe 'smākaṁ ekaḥ sahāyo 'rthato dhārmmiko yīśuḥ khrīṣṭo vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्