Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tato dvādaśaśiṣyāṇām īṣkariyotīyayihūdānāmaka ekaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততো দ্ৱাদশশিষ্যাণাম্ ঈষ্কৰিযোতীযযিহূদানামক একঃ শিষ্যঃ প্ৰধানযাজকানামন্তিকং গৎৱা কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততো দ্ৱাদশশিষ্যাণাম্ ঈষ্করিযোতীযযিহূদানামক একঃ শিষ্যঃ প্রধানযাজকানামন্তিকং গৎৱা কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတော ဒွါဒၑၑိၐျာဏာမ် ဤၐ္ကရိယောတီယယိဟူဒါနာမက ဧကး ၑိၐျး ပြဓာနယာဇကာနာမန္တိကံ ဂတွာ ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:14
14 अन्तरसन्दर्भाः  

kinānīyaḥ śimon, ya īṣkariyotīyayihūdāḥ khrīṣṭaṁ parakare'rpayat|


tadā yihūdānāmā yo janastaṁ parakareṣu samarpayiṣyati, sa uktavān, he guro, sa kimahaṁ? tataḥ sa pratyuktavān, tvayā satyaṁ gaditam|


etatkathākathanakāle dvādaśaśiṣyāṇāmeko yihūdānāmako mukhyayājakalokaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇo manujān gṛhītvā tatsamīpamupatasthau|


tato yīśoḥ parakarevvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalokaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,


yaḥ śimonaḥ putra riṣkariyotīyo yihūdānāmā yīśuṁ parakareṣu samarpayiṣyati sa śiṣyastadā kathitavān,


pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,


tato yīśuḥ pratyavadad ekakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saeva saḥ; paścāt pūpakhaṇḍamekaṁ majjayitvā śimonaḥ putrāya īṣkariyotīyāya yihūdai dattavān|


tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|


kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|


he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tena kṣetramekaṁ krītam aparaṁ tasmin adhomukhe bhṛmau patite sati tasyodarasya vidīrṇatvāt sarvvā nāḍyo niragacchan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्