Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 yuṣmākamaṁ samīpe daridrāḥ satatamevāsate, kintu yuṣmākamantikehaṁ nāse satataṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 युष्माकमं समीपे दरिद्राः सततमेवासते, किन्तु युष्माकमन्तिकेहं नासे सततं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মাকমং সমীপে দৰিদ্ৰাঃ সততমেৱাসতে, কিন্তু যুষ্মাকমন্তিকেহং নাসে সততং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মাকমং সমীপে দরিদ্রাঃ সততমেৱাসতে, কিন্তু যুষ্মাকমন্তিকেহং নাসে সততং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မာကမံ သမီပေ ဒရိဒြား သတတမေဝါသတေ, ကိန္တု ယုၐ္မာကမန္တိကေဟံ နာသေ သတတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmAkamaM samIpE daridrAH satatamEvAsatE, kintu yuSmAkamantikEhaM nAsE satataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:11
16 अन्तरसन्दर्भाः  

yato yatra dvau trayo vā mama nānni milanti, tatraivāhaṁ teṣāṁ madhye'smi|


yīśunā tadavagatya te samuditāḥ, yoṣāmenāṁ kuto duḥkhinīṁ kurutha, sā māṁ prati sādhu karmmākārṣīt|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadecchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|


daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|


he vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āse, tataḥ paraṁ māṁ mṛgayiṣyadhve kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyebhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|


kiyatkālarat param asya jagato lokā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|


pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


sāmprataṁ svasya prerayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmetāṁ yuṣmākaṁ kopi māṁ na pṛcchati|


sāmpratam asmin jagati mamāvasthiteḥ śeṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu te jagati sthāsyanti; he pavitra pitarāvayo ryathaikatvamāste tathā teṣāmapyekatvaṁ bhavati tadarthaṁ yāllokān mahyam adadāstān svanāmnā rakṣa|


kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ|


kevalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadeva karttum ahaṁ yate sma|


sāṁsārikajīvikāprāpto yo janaḥ svabhrātaraṁ dīnaṁ dṛṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prema kathaṁ tiṣṭhet?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्