Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:37 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

37 tadā dhārmmikāḥ prativadiṣyanti, he prabho, kadā tvāṁ kṣudhitaṁ vīkṣya vayamabhojayāma? vā pipāsitaṁ vīkṣya apāyayāma?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তদা ধাৰ্ম্মিকাঃ প্ৰতিৱদিষ্যন্তি, হে প্ৰভো, কদা ৎৱাং ক্ষুধিতং ৱীক্ষ্য ৱযমভোজযাম? ৱা পিপাসিতং ৱীক্ষ্য অপাযযাম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তদা ধার্ম্মিকাঃ প্রতিৱদিষ্যন্তি, হে প্রভো, কদা ৎৱাং ক্ষুধিতং ৱীক্ষ্য ৱযমভোজযাম? ৱা পিপাসিতং ৱীক্ষ্য অপাযযাম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တဒါ ဓာရ္မ္မိကား ပြတိဝဒိၐျန္တိ, ဟေ ပြဘော, ကဒါ တွာံ က္ၐုဓိတံ ဝီက္ၐျ ဝယမဘောဇယာမ? ဝါ ပိပါသိတံ ဝီက္ၐျ အပါယယာမ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tadA dhArmmikAH prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vIkSya vayamabhOjayAma? vA pipAsitaM vIkSya apAyayAma?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:37
9 अन्तरसन्दर्भाः  

vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|


kadā vā tvāṁ videśinaṁ vilokya svasthānamanayāma? kadā vā tvāṁ nagnaṁ vīkṣya vasanaṁ paryyadhāpayāma?


dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|


kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakaro yat karoti, tad vāmakaraṁ mā jñāpaya|


yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्