Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 tadānīṁ yaḥ pañca poṭalikāḥ prāptavān sa tā dviguṇīkṛtamudrā ānīya jagāda; he prabho, bhavatā mayi pañca poṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkṛtāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তদানীং যঃ পঞ্চ পোটলিকাঃ প্ৰাপ্তৱান্ স তা দ্ৱিগুণীকৃতমুদ্ৰা আনীয জগাদ; হে প্ৰভো, ভৱতা মযি পঞ্চ পোটলিকাঃ সমৰ্পিতাঃ, পশ্যতু, তা মযা দ্ৱিগুণীকৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তদানীং যঃ পঞ্চ পোটলিকাঃ প্রাপ্তৱান্ স তা দ্ৱিগুণীকৃতমুদ্রা আনীয জগাদ; হে প্রভো, ভৱতা মযি পঞ্চ পোটলিকাঃ সমর্পিতাঃ, পশ্যতু, তা মযা দ্ৱিগুণীকৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တဒါနီံ ယး ပဉ္စ ပေါဋလိကား ပြာပ္တဝါန် သ တာ ဒွိဂုဏီကၖတမုဒြာ အာနီယ ဇဂါဒ; ဟေ ပြဘော, ဘဝတာ မယိ ပဉ္စ ပေါဋလိကား သမရ္ပိတား, ပၑျတု, တာ မယာ ဒွိဂုဏီကၖတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tadAnIM yaH panjca pOTalikAH prAptavAn sa tA dviguNIkRtamudrA AnIya jagAda; hE prabhO, bhavatA mayi panjca pOTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:20
8 अन्तरसन्दर्भाः  

ārabdhe tasmin gaṇane sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām eko'ghamarṇastatsamakṣamānāyi|


yātrākāle nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutetyādideśa|


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|


etadarthaṁ tasya yā śaktiḥ prabalarūpeṇa mama madhye prakāśate tayāhaṁ yatamānaḥ śrābhyāmi|


kiñca kaścid idaṁ vadiṣyati tava pratyayo vidyate mama ca karmmāṇi vidyante, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्