Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অনন্তৰং তস্মিন্ জৈতুনপৰ্ৱ্ৱতোপৰি সমুপৱিষ্টে শিষ্যাস্তস্য সমীপমাগত্য গুপ্তং পপ্ৰচ্ছুঃ, এতা ঘটনাঃ কদা ভৱিষ্যন্তি? ভৱত আগমনস্য যুগান্তস্য চ কিং লক্ষ্ম? তদস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অনন্তরং তস্মিন্ জৈতুনপর্ৱ্ৱতোপরি সমুপৱিষ্টে শিষ্যাস্তস্য সমীপমাগত্য গুপ্তং পপ্রচ্ছুঃ, এতা ঘটনাঃ কদা ভৱিষ্যন্তি? ভৱত আগমনস্য যুগান্তস্য চ কিং লক্ষ্ম? তদস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အနန္တရံ တသ္မိန် ဇဲတုနပရွွတောပရိ သမုပဝိၐ္ဋေ ၑိၐျာသ္တသျ သမီပမာဂတျ ဂုပ္တံ ပပြစ္ဆုး, ဧတာ ဃဋနား ကဒါ ဘဝိၐျန္တိ? ဘဝတ အာဂမနသျ ယုဂါန္တသျ စ ကိံ လက္ၐ္မ? တဒသ္မာန် ဝဒတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:3
23 अन्तरसन्दर्भाः  

sarvvān manujān visṛjya yīśau gṛhaṁ praviṣṭe tacchiṣyā āgatya yīśave kathitavantaḥ, kṣetrasya vanyayavasīyadṛṣṭāntakathām bhavāna asmān spaṣṭīkṛtya vadatu|


tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti,


tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate?


manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyanto mṛtyuṁ na svādiṣyanti, etādṛśāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|


tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣire, kuto vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?


anantaraṁ teṣu yirūśālamnagarasya samīpaverttino jaitunanāmakadharādharasya samīpasthtiṁ baitphagigrāmam āgateṣu, yīśuḥ śiṣyadvayaṁ preṣayan jagāda,


yato yathā vidyut pūrvvadiśo nirgatya paścimadiśaṁ yāvat prakāśate, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati|


tadānīm ākāśamadhye manujasutasya lakṣma darśiṣyate, tato nijaparākrameṇa mahātejasā ca meghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilokya pṛthivyāḥ sarvvavaṁśīyā vilapiṣyanti|


aparaṁ nohe vidyamāne yādṛśamabhavat tādṛśaṁ manujasutasyāgamanakālepi bhaviṣyati|


aparam āplāvitoyamāgatya yāvat sakalamanujān plāvayitvā nānayat, tāvat te yathā na vidāmāsuḥ, tathā manujasutāgamanepi bhaviṣyati|


kutra yāme stena āgamiṣyatīti ced gṛhastho jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?


tataḥ sovadat yān sarvvān kālān samayāṁśca pitā svavaśe'sthāpayat tān jñātṛṁ yuṣmākam adhikāro na jāyate|


karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्