Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:45 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

45 tadānīṁ teṣāṁ kopi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknot;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 तदानीं तेषां कोपि तद्वाक्यस्य किमप्युत्तरं दातुं नाशक्नोत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তদানীং তেষাং কোপি তদ্ৱাক্যস্য কিমপ্যুত্তৰং দাতুং নাশক্নোৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তদানীং তেষাং কোপি তদ্ৱাক্যস্য কিমপ্যুত্তরং দাতুং নাশক্নোৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တဒါနီံ တေၐာံ ကောပိ တဒွါကျသျ ကိမပျုတ္တရံ ဒါတုံ နာၑက္နောတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tadAnIM tESAM kOpi tadvAkyasya kimapyuttaraM dAtuM nAzaknOt;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:45
9 अन्तरसन्दर्भाः  

yathā mama prabhumidaṁ vākyamavadat parameśvaraḥ| tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa| ato yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santāno bhavati?


taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhaso nābhavat|


yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|


tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ|


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


teṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt so'pi tadvat tadviśiṣṭo'bhūt tasyābhiprāyo'yaṁ yat sa mṛtyubalādhikāriṇaṁ śayatānaṁ mṛtyunā balahīnaṁ kuryyāt


maṇḍalīṣu yuṣmabhyameteṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ preṣitavān, ahameva dāyūdo mūlaṁ vaṁśaśca, ahaṁ tejomayaprabhātīyatārāsvarūpaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्