Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:44 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

44 yathā mama prabhumidaṁ vākyamavadat parameśvaraḥ| tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa| ato yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santāno bhavati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीठं ते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যথা মম প্ৰভুমিদং ৱাক্যমৱদৎ পৰমেশ্ৱৰঃ| তৱাৰীন্ পাদপীঠং তে যাৱন্নহি কৰোম্যহং| তাৱৎ কালং মদীযে ৎৱং দক্ষপাৰ্শ্ৱ উপাৱিশ| অতো যদি দাযূদ্ তং প্ৰভুং ৱদতি, ৰ্তিহ স কথং তস্য সন্তানো ভৱতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যথা মম প্রভুমিদং ৱাক্যমৱদৎ পরমেশ্ৱরঃ| তৱারীন্ পাদপীঠং তে যাৱন্নহি করোম্যহং| তাৱৎ কালং মদীযে ৎৱং দক্ষপার্শ্ৱ উপাৱিশ| অতো যদি দাযূদ্ তং প্রভুং ৱদতি, র্তিহ স কথং তস্য সন্তানো ভৱতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယထာ မမ ပြဘုမိဒံ ဝါကျမဝဒတ် ပရမေၑွရး၊ တဝါရီန် ပါဒပီဌံ တေ ယာဝန္နဟိ ကရောမျဟံ၊ တာဝတ် ကာလံ မဒီယေ တွံ ဒက္ၐပါရ္ၑွ ဥပါဝိၑ၊ အတော ယဒိ ဒါယူဒ် တံ ပြဘုံ ဝဒတိ, ရ္တိဟ သ ကထံ တသျ သန္တာနော ဘဝတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yathA mama prabhumidaM vAkyamavadat paramEzvaraH| tavArIn pAdapIThaM tE yAvannahi karOmyahaM| tAvat kAlaM madIyE tvaM dakSapArzva upAviza| atO yadi dAyUd taM prabhuM vadati, rtiha sa kathaM tasya santAnO bhavati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:44
20 अन्तरसन्दर्भाः  

tadānīṁ teṣāṁ kopi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknot;


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|


atha prabhustānityādiśya svargaṁ nītaḥ san parameśvarasya dakṣiṇa upaviveśa|


kintu mamādhipatitvasya vaśatve sthātum asammanyamānā ye mama ripavastānānīya mama samakṣaṁ saṁharata|


tadā thomā avadat, he mama prabho he madīśvara|


taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|


yataḥ khrīṣṭasya ripavaḥ sarvve yāvat tena svapādayoradho na nipātayiṣyante tāvat tenaiva rājatvaṁ karttavyaṁ|


kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|


aparaṁ dūtānāṁ madhye kaḥ kadācidīśvareṇedamuktaḥ? yathā, "tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| mama dakṣiṇadigbhāge tāvat tvaṁ samupāviśa||"


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्