Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 aparaṁ mṛtānāmutthānamadhi yuṣmān pratīyamīśvaroktiḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অপৰং মৃতানামুত্থানমধি যুষ্মান্ প্ৰতীযমীশ্ৱৰোক্তিঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অপরং মৃতানামুত্থানমধি যুষ্মান্ প্রতীযমীশ্ৱরোক্তিঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အပရံ မၖတာနာမုတ္ထာနမဓိ ယုၐ္မာန် ပြတီယမီၑွရောက္တိး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 aparaM mRtAnAmutthAnamadhi yuSmAn pratIyamIzvarOktiH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:31
7 अन्तरसन्दर्भाः  

sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?


kintu dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi| etadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdoṣān doṣiṇo nākārṣṭa|


taṁ papracchuśca, ime yad vadanti, tat kiṁ tvaṁ śṛṇoṣi? tato yīśustān avocat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| etadvākyaṁ yūyaṁ kiṁ nāpaṭhata?


tadā yīśunā te gaditāḥ, grahaṇaṁ na kṛtaṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ koṇe saeva saṁbhaviṣyati| etat pareśituḥ karmmāsmadṛṣṭāvadbhutaṁ bhavet| dharmmagranthe likhitametadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi?


utthānaprāptā lokā na vivahanti, na ca vācā dīyante, kintvīśvarasya svargasthadūtānāṁ sadṛśā bhavanti|


"ahamibrāhīma īśvara ishāka īśvaro yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvaro jīvatām īśvara:, sa mṛtānāmīśvaro nahi|


ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्