Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 herodīyamanujaiḥ sākaṁ nijaśiṣyagaṇena taṁ prati kathayāmāsuḥ, he guro, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyate, kamapi nāpekṣate ca, tad vayaṁ jānīmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হেৰোদীযমনুজৈঃ সাকং নিজশিষ্যগণেন তং প্ৰতি কথযামাসুঃ, হে গুৰো, ভৱান্ সত্যঃ সত্যমীশ্ৱৰীযমাৰ্গমুপদিশতি, কমপি মানুষং নানুৰুধ্যতে, কমপি নাপেক্ষতে চ, তদ্ ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হেরোদীযমনুজৈঃ সাকং নিজশিষ্যগণেন তং প্রতি কথযামাসুঃ, হে গুরো, ভৱান্ সত্যঃ সত্যমীশ্ৱরীযমার্গমুপদিশতি, কমপি মানুষং নানুরুধ্যতে, কমপি নাপেক্ষতে চ, তদ্ ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟေရောဒီယမနုဇဲး သာကံ နိဇၑိၐျဂဏေန တံ ပြတိ ကထယာမာသုး, ဟေ ဂုရော, ဘဝါန် သတျး သတျမီၑွရီယမာရ္ဂမုပဒိၑတိ, ကမပိ မာနုၐံ နာနုရုဓျတေ, ကမပိ နာပေက္ၐတေ စ, တဒ် ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:16
36 अन्तरसन्दर्भाः  

he guro, kaścinmanujaścet niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|


tadā sa gaditavān, madhyenagaramamukapuṁsaḥ samīpaṁ vrajitvā vadata, guru rgaditavān, matkālaḥ savidhaḥ, saha śiṣyaistvadālaye nistāramahabhojyaṁ bhokṣye|


tadā sa sapadi yīśumupāgatya he guro, praṇamāmītyuktvā taṁ cucumbe|


atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ?


aparañca te tasya vākyadoṣaṁ dharttāṁ katipayān phirūśino herodīyāṁśca lokān tadantikaṁ preṣayāmāsuḥ|


ta āgatya tamavadan, he guro bhavān tathyabhāṣī kasyāpyanurodhaṁ na manyate, pakṣapātañca na karoti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayametat prajānīmaḥ, kaisarāya karo deyo na vāṁ? vayaṁ dāsyāmo na vā?


atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|


tadānīṁ yīśustān ādiṣṭavān phirūśināṁ herodaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata|


tadā te taṁ papracchuḥ, he upadeśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapekṣya satyatvenaiśvaraṁ mārgamupadiśati, vayametajjānīmaḥ|


tadā yāśustaṁ jagāda, he śimon tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣe, he guro tad vadatu|


yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|


tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|


yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|


anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|


ato hetoritaḥ paraṁ ko'pyasmābhi rjātito na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭo jātito'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyate|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|


parantu ye lokā mānyāste ye kecid bhaveyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karoti, ye ca mānyāste māṁ kimapi navīnaṁ nājñāpayan|


kintvīśvareṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādo'smāsu samārpyata tadvad vayaṁ mānavebhyo na rurociṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyeśvarāya rurociṣamāṇā bhāṣāmahe|


kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandheyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्