Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 tathā viśvasya prārthya yuṣmābhi ryad yāciṣyate, tadeva prāpsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তথা ৱিশ্ৱস্য প্ৰাৰ্থ্য যুষ্মাভি ৰ্যদ্ যাচিষ্যতে, তদেৱ প্ৰাপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তথা ৱিশ্ৱস্য প্রার্থ্য যুষ্মাভি র্যদ্ যাচিষ্যতে, তদেৱ প্রাপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တထာ ဝိၑွသျ ပြာရ္ထျ ယုၐ္မာဘိ ရျဒ် ယာစိၐျတေ, တဒေဝ ပြာပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tathA vizvasya prArthya yuSmAbhi ryad yAciSyatE, tadEva prApsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:22
11 अन्तरसन्दर्भाः  

punarahaṁ yuṣmān vadāmi, medinyāṁ yuṣmākaṁ yadi dvāvekavākyībhūya kiñcit prārthayete, tarhi mama svargasthapitrā tat tayoḥ kṛte sampannaṁ bhaviṣyati|


tasmād yūyam abhadrāḥ santo'pi yadi nijabālakebhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakebhyaḥ kimuttamāni vastūni na dāsyati?


yācadhvaṁ tato yuṣmabhyaṁ dāyiṣyate; mṛgayadhvaṁ tata uddeśaṁ lapsyadhve; dvāram āhata, tato yuṣmatkṛte muktaṁ bhaviṣyati|


ato hetorahaṁ yuṣmān vacmi, prārthanākāle yadyadākāṁkṣiṣyadhve tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|


yathā putreṇa pitu rmahimā prakāśate tadarthaṁ mama nāma procya yat prārthayiṣyadhve tat saphalaṁ kariṣyāmi|


yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|


pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


yacca prārthayāmahe tat tasmāt prāpnumaḥ, yato vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्