Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতঃ অনেকস্য ৱিলাপস্য নিনাদ: ক্ৰন্দনস্য চ| শোকেন কৃতশব্দশ্চ ৰামাযাং সংনিশম্যতে| স্ৱবালগণহেতোৰ্ৱৈ ৰাহেল্ নাৰী তু ৰোদিনী| ন মন্যতে প্ৰবোধন্তু যতস্তে নৈৱ মন্তি হি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতঃ অনেকস্য ৱিলাপস্য নিনাদ: ক্রন্দনস্য চ| শোকেন কৃতশব্দশ্চ রামাযাং সংনিশম্যতে| স্ৱবালগণহেতোর্ৱৈ রাহেল্ নারী তু রোদিনী| ন মন্যতে প্রবোধন্তু যতস্তে নৈৱ মন্তি হি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတး အနေကသျ ဝိလာပသျ နိနာဒ: ကြန္ဒနသျ စ၊ ၑောကေန ကၖတၑဗ္ဒၑ္စ ရာမာယာံ သံနိၑမျတေ၊ သွဗာလဂဏဟေတောရွဲ ရာဟေလ် နာရီ တု ရောဒိနီ၊ န မနျတေ ပြဗောဓန္တု ယတသ္တေ နဲဝ မန္တိ ဟိ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ataH anEkasya vilApasya ninAda: krandanasya ca| zOkEna kRtazabdazca rAmAyAM saMnizamyatE| svabAlagaNahEtOrvai rAhEl nArI tu rOdinI| na manyatE prabOdhantu yatastE naiva manti hi||

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:17
5 अन्तरसन्दर्भाः  

gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|


anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|


yadetad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|


itthaṁ sati isrāyelīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्