Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 ārabdhe tasmin gaṇane sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām eko'ghamarṇastatsamakṣamānāyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 আৰব্ধে তস্মিন্ গণনে সাৰ্দ্ধসহস্ৰমুদ্ৰাপূৰিতানাং দশসহস্ৰপুটকানাম্ একোঽঘমৰ্ণস্তৎসমক্ষমানাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 আরব্ধে তস্মিন্ গণনে সার্দ্ধসহস্রমুদ্রাপূরিতানাং দশসহস্রপুটকানাম্ একোঽঘমর্ণস্তৎসমক্ষমানাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အာရဗ္ဓေ တသ္မိန် ဂဏနေ သာရ္ဒ္ဓသဟသြမုဒြာပူရိတာနာံ ဒၑသဟသြပုဋကာနာမ် ဧကော'ဃမရ္ဏသ္တတ္သမက္ၐမာနာယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:24
17 अन्तरसन्दर्भाः  

aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājeva svargarājayaṁ|


tasya pariśodhanāya dravyābhāvāt pariśodhanārthaṁ sa tadīyabhāryyāputrādisarvvasvañca vikrīyatāmiti tatprabhurādideśa|


ekasmin mudrāṇāṁ pañca poṭalikāḥ anyasmiṁśca dve poṭalike aparasmiṁśca poṭalikaikām itthaṁ pratijanaṁ samarpya svayaṁ pravāsaṁ gatavān|


anantaraṁ yo dāsaḥ pañca poṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|


tadānīṁ yaḥ pañca poṭalikāḥ prāptavān sa tā dviguṇīkṛtamudrā ānīya jagāda; he prabho, bhavatā mayi pañca poṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkṛtāḥ|


tato yena dve poṭalike labdhe sopyāgatya jagāda, he prabho, bhavatā mayi dve poṭalike samarpite, paśyatu te mayā dviguṇīkṛte|


anantaraṁ ya ekāṁ poṭalikāṁ labdhavān, sa etya kathitavān, he prabho, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra noptaṁ, tatraiva kṛtyate, yatra ca na kīrṇaṁ, tatraiva saṁgṛhyate|


aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?


paścāt sa svaprabhorekaikam adhamarṇam āhūya prathamaṁ papraccha, tvatto me prabhuṇā kati prāpyam?


paścādanyamekaṁ papraccha, tvatto me prabhuṇā kati prāpyam? tataḥ sovādīd ekaśatāḍhakagodhūmāḥ; tadā sa kathayāmāsa, tava patramānīya aśītiṁ likha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्