Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 yūyamatra kiṁ viviṁgghve? kasyacid yadi śataṁ meṣāḥ santi, teṣāmeko hāryyate ca, tarhi sa ekonaśataṁ meṣān vihāya parvvataṁ gatvā taṁ hāritamekaṁ kiṁ na mṛgayate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যূযমত্ৰ কিং ৱিৱিংগ্ঘ্ৱে? কস্যচিদ্ যদি শতং মেষাঃ সন্তি, তেষামেকো হাৰ্য্যতে চ, তৰ্হি স একোনশতং মেষান্ ৱিহায পৰ্ৱ্ৱতং গৎৱা তং হাৰিতমেকং কিং ন মৃগযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যূযমত্র কিং ৱিৱিংগ্ঘ্ৱে? কস্যচিদ্ যদি শতং মেষাঃ সন্তি, তেষামেকো হার্য্যতে চ, তর্হি স একোনশতং মেষান্ ৱিহায পর্ৱ্ৱতং গৎৱা তং হারিতমেকং কিং ন মৃগযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယူယမတြ ကိံ ဝိဝိံဂ္ဃွေ? ကသျစိဒ် ယဒိ ၑတံ မေၐား သန္တိ, တေၐာမေကော ဟာရျျတေ စ, တရှိ သ ဧကောနၑတံ မေၐာန် ဝိဟာယ ပရွွတံ ဂတွာ တံ ဟာရိတမေကံ ကိံ န မၖဂယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yUyamatra kiM viviMgghvE? kasyacid yadi zataM mESAH santi, tESAmEkO hAryyatE ca, tarhi sa EkOnazataM mESAn vihAya parvvataM gatvA taM hAritamEkaM kiM na mRgayatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:12
17 अन्तरसन्दर्भाः  

tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?


yadi ca kadācit tanmeṣoddeśaṁ lamate, tarhi yuṣmānahaṁ satyaṁ kathayāmi, so'vipathagāmibhya ekonaśatameṣebhyopi tadekahetoradhikam āhlādate|


kasyacijjanasya dvau sutāvāstāṁ sa ekasya sutasya samīpaṁ gatvā jagāda, he suta, tvamadya mama drākṣākṣetre karmma kartuṁ vraja|


khrīṣṭamadhi yuṣmākaṁ kīdṛgbodho jāyate? sa kasya santānaḥ? tataste pratyavadan, dāyūdaḥ santānaḥ|


ahaṁ yuṣmān vijñān matvā prabhāṣe mayā yat kathyate tad yuṣmābhi rvivicyatāṁ|


yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्