Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 tatastasmin gṛhamadhyamāgate tasya kathākathanāt pūrvvameva yīśuruvāca, he śimon, medinyā rājānaḥ svasvāpatyebhyaḥ kiṁ videśibhyaḥ kebhyaḥ karaṁ gṛhlanti? atra tvaṁ kiṁ budhyase? tataḥ pitara uktavān, videśibhyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ততস্তস্মিন্ গৃহমধ্যমাগতে তস্য কথাকথনাৎ পূৰ্ৱ্ৱমেৱ যীশুৰুৱাচ, হে শিমোন্, মেদিন্যা ৰাজানঃ স্ৱস্ৱাপত্যেভ্যঃ কিং ৱিদেশিভ্যঃ কেভ্যঃ কৰং গৃহ্লন্তি? অত্ৰ ৎৱং কিং বুধ্যসে? ততঃ পিতৰ উক্তৱান্, ৱিদেশিভ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ততস্তস্মিন্ গৃহমধ্যমাগতে তস্য কথাকথনাৎ পূর্ৱ্ৱমেৱ যীশুরুৱাচ, হে শিমোন্, মেদিন্যা রাজানঃ স্ৱস্ৱাপত্যেভ্যঃ কিং ৱিদেশিভ্যঃ কেভ্যঃ করং গৃহ্লন্তি? অত্র ৎৱং কিং বুধ্যসে? ততঃ পিতর উক্তৱান্, ৱিদেশিভ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တတသ္တသ္မိန် ဂၖဟမဓျမာဂတေ တသျ ကထာကထနာတ် ပူရွွမေဝ ယီၑုရုဝါစ, ဟေ ၑိမောန်, မေဒိနျာ ရာဇာနး သွသွာပတျေဘျး ကိံ ဝိဒေၑိဘျး ကေဘျး ကရံ ဂၖဟ္လန္တိ? အတြ တွံ ကိံ ဗုဓျသေ? တတး ပိတရ ဥက္တဝါန်, ဝိဒေၑိဘျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:25
8 अन्तरसन्दर्भाः  

tadā yīśuruktavān, tarhi santānā muktāḥ santi|


ataḥ kaisarabhūpāya karo'smākaṁ dātavyo na vā? atra bhavatā kiṁ budhyate? tad asmān vadatu|


tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānīte


tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|


tadānīṁ yīśuḥ pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ so'nvamanyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्