Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা যীশুঃ কথিতৱান্ ৰে অৱিশ্ৱাসিনঃ, ৰে ৱিপথগামিনঃ, পুনঃ কতিকালান্ অহং যুষ্মাকং সন্নিধৌ স্থাস্যামি? কতিকালান্ ৱা যুষ্মান্ সহিষ্যে? তমত্ৰ মমান্তিকমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা যীশুঃ কথিতৱান্ রে অৱিশ্ৱাসিনঃ, রে ৱিপথগামিনঃ, পুনঃ কতিকালান্ অহং যুষ্মাকং সন্নিধৌ স্থাস্যামি? কতিকালান্ ৱা যুষ্মান্ সহিষ্যে? তমত্র মমান্তিকমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ယီၑုး ကထိတဝါန် ရေ အဝိၑွာသိနး, ရေ ဝိပထဂါမိနး, ပုနး ကတိကာလာန် အဟံ ယုၐ္မာကံ သန္နိဓော် သ္ထာသျာမိ? ကတိကာလာန် ဝါ ယုၐ္မာန် သဟိၐျေ? တမတြ မမာန္တိကမာနယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:17
25 अन्तरसन्दर्भाः  

teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|


kintu yīśustadvijñāya tānavocat, he stokaviśvāsino yūyaṁ pūpānānayanamadhi kutaḥ parasparametad viviṁkya?


tasmād bhavataḥ śiṣyāṇāṁ samīpe tamānayaṁ kintu te taṁ svāsthaṁ karttuṁ na śaktāḥ|


paścād yīśunā tarjataeva sa bhūtastaṁ vihāya gatavān, taddaṇḍaeva sa bālako nirāmayo'bhūt|


tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?


tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|


śeṣata ekādaśaśiṣyeṣu bhojanopaviṣṭeṣu yīśustebhyo darśanaṁ dadau tathotthānāt paraṁ taddarśanaprāptalokānāṁ kathāyāmaviśvāsakaraṇāt teṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hetubhyāṁ sa tāṁstarjitavān|


tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|


tadā sa tāvuvāca, he abodhau he bhaviṣyadvādibhiruktavākyaṁ pratyetuṁ vilambamānau;


tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|


paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|


catvāriṁśadvatsarān yāvacca mahāprāntare teṣāṁ bharaṇaṁ kṛtvā


etadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat etebhyo vipathagāmibhyo varttamānalokebhyaḥ svān rakṣata|


yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat soḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्