Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 kintvahaṁ yuṣmān vacmi, eliya etya gataḥ, te tamaparicitya tasmin yathecchaṁ vyavajahuḥ; manujasutenāpi teṣāmantike tādṛg duḥkhaṁ bhoktavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्त्वहं युष्मान् वच्मि, एलिय एत्य गतः, ते तमपरिचित्य तस्मिन् यथेच्छं व्यवजहुः; मनुजसुतेनापि तेषामन्तिके तादृग् दुःखं भोक्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্ত্ৱহং যুষ্মান্ ৱচ্মি, এলিয এত্য গতঃ, তে তমপৰিচিত্য তস্মিন্ যথেচ্ছং ৱ্যৱজহুঃ; মনুজসুতেনাপি তেষামন্তিকে তাদৃগ্ দুঃখং ভোক্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্ত্ৱহং যুষ্মান্ ৱচ্মি, এলিয এত্য গতঃ, তে তমপরিচিত্য তস্মিন্ যথেচ্ছং ৱ্যৱজহুঃ; মনুজসুতেনাপি তেষামন্তিকে তাদৃগ্ দুঃখং ভোক্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တွဟံ ယုၐ္မာန် ဝစ္မိ, ဧလိယ ဧတျ ဂတး, တေ တမပရိစိတျ တသ္မိန် ယထေစ္ဆံ ဝျဝဇဟုး; မနုဇသုတေနာပိ တေၐာမန္တိကေ တာဒၖဂ် ဒုးခံ ဘောက္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:12
25 अन्तरसन्दर्भाः  

anantaraṁ yohan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saeva kiṁ tvaṁ? vā vayamanyam apekṣiṣyāmahe?


anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


tato yīśuḥ pratyavādīt, eliyaḥ prāgetya sarvvāṇi sādhayiṣyatīti satyaṁ,


tadānīṁ sa majjayitāraṁ yohanamadhi kathāmetāṁ vyāhṛtavān, itthaṁ tacchiṣyā bubudhire|


aparaṁ teṣāṁ gālīlpradeśe bhramaṇakāle yīśunā te gaditāḥ, manujasuto janānāṁ kareṣu samarpayiṣyate tai rhaniṣyate ca,


tataḥ param adreravarohaṇakāle yīśustān ityādideśa, manujasutasya mṛtānāṁ madhyādutthānaṁ yāvanna jāyate, tāvat yuṣmābhiretaddarśanaṁ kasmaicidapi na kathayitavyaṁ|


yato yuṣmākaṁ samīpaṁ yohani dharmmapathenāgate yūyaṁ taṁ na pratītha, kintu caṇḍālā gaṇikāśca taṁ pratyāyan, tad vilokyāpi yūyaṁ pratyetuṁ nākhidyadhvaṁ|


tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|


yato yohan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastoyam|


nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgṛhlan|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|


tarhi sarvva isrāyeेlīyalokā yūyaṁ jānīta nāsaratīyo yo yīśukhrīṣṭaḥ kruśe yuṣmābhiravidhyata yaśceśvareṇa śmaśānād utthāpitaḥ, tasya nāmnā janoyaṁ svasthaḥ san yuṣmākaṁ sammukhe prottiṣṭhati|


yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्