Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:36 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

36 aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvanto janāstat sparśaṁ cakrire, te sarvvaeva nirāmayā babhūvuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰং তদীযৱসনস্য গ্ৰন্থিমাত্ৰং স্প্ৰষ্টুং ৱিনীয যাৱন্তো জনাস্তৎ স্পৰ্শং চক্ৰিৰে, তে সৰ্ৱ্ৱএৱ নিৰামযা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরং তদীযৱসনস্য গ্রন্থিমাত্রং স্প্রষ্টুং ৱিনীয যাৱন্তো জনাস্তৎ স্পর্শং চক্রিরে, তে সর্ৱ্ৱএৱ নিরামযা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရံ တဒီယဝသနသျ ဂြန္ထိမာတြံ သ္ပြၐ္ဋုံ ဝိနီယ ယာဝန္တော ဇနာသ္တတ် သ္ပရ္ၑံ စကြိရေ, တေ သရွွဧဝ နိရာမယာ ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:36
15 अन्तरसन्दर्भाः  

tadā tatratyā janā yīśuṁ paricīya taddeśsya caturdiśo vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataeva tadantikamānayāmāsuḥ|


kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti;


yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|


tathā yatra yatra grāme yatra yatra pure yatra yatra pallyāñca tena praveśaḥ kṛtastadvartmamadhye lokāḥ pīḍitān sthāpayitvā tasya celagranthimātraṁ spraṣṭum teṣāmarthe tadanujñāṁ prārthayantaḥ yāvanto lokāḥ paspṛśustāvanta eva gadānmuktāḥ|


anantaraṁ tasmin baitsaidānagare prāpte lokā andhamekaṁ naraṁ tatsamīpamānīya taṁ spraṣṭuṁ taṁ prārthayāñcakrire|


sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|


pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|


ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?


imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्