Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 tadānīṁ rājā herod yīśo ryaśaḥ śrutvā nijadāseyān jagād,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदानीं राजा हेरोद् यीशो र्यशः श्रुत्वा निजदासेयान् जगाद्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদানীং ৰাজা হেৰোদ্ যীশো ৰ্যশঃ শ্ৰুৎৱা নিজদাসেযান্ জগাদ্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদানীং রাজা হেরোদ্ যীশো র্যশঃ শ্রুৎৱা নিজদাসেযান্ জগাদ্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါနီံ ရာဇာ ဟေရောဒ် ယီၑော ရျၑး ၑြုတွာ နိဇဒါသေယာန် ဇဂါဒ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:1
15 अन्तरसन्दर्भाः  

teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|


tatastatkarmmaṇo yaśaḥ kṛtsnaṁ taṁ deśaṁ vyāptavat|


kintu tau prasthāya tasmin kṛtsne deśe tasya kīrttiṁ prakāśayāmāsatuḥ|


tadānīṁ yīśustān ādiṣṭavān phirūśināṁ herodaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata|


yūyañca herodaḥ sannidhau preṣitā mayā tatrāsya kopyaparādhastenāpi na prāptaḥ|paśyatānena vadhaheेtukaṁ kimapi nāparāddhaṁ|


anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt


aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca


prabhṛtayo yā bahvyaḥ striyaḥ duṣṭabhūtebhyo rogebhyaśca muktāḥ satyo nijavibhūtī rvyayitvā tamasevanta, tāḥ sarvvāstena sārddham āsan|


tasmin samaye herod‌rājo maṇḍalyāḥ kiyajjanebhyo duḥkhaṁ dātuṁ prārabhat|


aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyāाbhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,


phalatastava hastena mantraṇayā ca pūrvva yadyat sthirīkṛtaṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa eva pavitro yīśustasya prātikūlyena herod pantīyapīlāto


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्